________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमास तत्त्वम् ।
८२९
वाकामसम्भवा रामः । यावत्र भवति याने नरपशुचरणाहिता वसुधा" । काश्यपः " ऋचैकमन्दिरगतौ यदि जीवभानू शक्रोऽस्तगः सुरवरेकगुरुव सिंहे । नारभ्यते व्रतविवाह
प्रतिष्ठा चौरादिकर्म गमनागमनञ्च धीरैः” । ऋचैकमन्दिरमताविति विशिष्ट न पृथक् । तथा च । “एकराशिगतौ स्यातामेकर्त्तविषये यदि । गुर्वादित्यौ तदा त्यज्या यशोद्दाहादिकाः क्रियाः” । चातुर्मास्यव्रते तु प्रतिप्रसवमाह महाभारते । "चातुर्मास्यव्रतारम्भमस्त गेऽपि गुरौ भृगौ । खण्डे वापि तिथौ कुय्यात् एवमेव समापनम्” । वराहपुराणे । "भाषाढशुक्लवादश्यां पौर्णमास्यामथापि वा । चातुर्मास्यव्रतारम्भं कुर्य्यात् कर्कट संक्रमे । श्रभावेऽपि तुलार्केऽपि मन्त्रेण नियमं व्रतौ । कार्त्तिके शुक्तद्दादश्यां विधिवत्तत् समापयेत्” । महाभारते । " चतुद्दापि हि यञ्चोणं चातुर्मास्यव्रतं नरः । कार्त्तिके शुक्लपक्षे तु द्वादश्यां तत् समापयेत्” । अत्र द्वादश्यां यक्समापनमुक्त तत् द्वादश्यारम्भपक्ष एव ककर्कट संक्रमणतुलासंक्रमारम्भयोस्तु दृचिकार्के हरेरुत्थाने सति तद्दिषयञ्च अन्यथा तुलार्के समापने ककर्कटसंक्रमणारम्भे आषाढ़यारम्भे च चातुर्मास्यानुपपत्तेः । तुलार्कसमारम्भ तुलार्क व्याप्तानुपपत्तेख । प्रतएव पौर्णमास्यारम्भपक्षे तत्रैव समापनमुक्तम् । तथा च ममापुराणम् । “आषाढ़ग़ादि चतुर्मासं प्रातःस्रायो भवेन्नरः । विप्रेभ्यो भोजन दत्त्वा कार्त्तिक्या गोप्रदो भवेत्” । तत्र मन्त्रानाह सनत्कुमारः । " इदं व्रतं मया देव गृहीतं पुरतस्तव । निर्विघ्नां सिद्धिमाप्नोतु प्रसने त्वयि केशव । गृहोतेऽस्मिन् व्रते देव यद्यपूर्णे त्वहं म्रिये । तन्मे भवतु संपूर्ण त्वत्प्रसादाज्जनार्दन" । समाप्तौ तु " इदं व्रतं मया देव छतं प्रौत्यै तव प्रभो । न्यूनं संपूर्णतां यातु त्वत्प्रसादाज्जना
For Private And Personal Use Only