________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ur
८२०
मसमासतत्त्वम् । त्वेन परसध्याव्यावर्तकम्। अन्यथा संक्रान्तिवद्वाविनिमितबेन परसध्यायां गर्जितेऽपि व्रतवैगुण्य स्यात एतेन पूर्वदिने सायंसन्ध्यागर्जनेऽपि परदिने व्रतनिषेध इति मैथिलमतं चिन्त्यमिति। सप्तम्यर्थानुपपत्तेः। गौतायां "मयैवैते पूर्व निहता निमित्तमात्रं भव सव्यसाचिन्” इतिवत् खरूपाख्यान. परं वा पूर्वपदं कामरूपोयनिबन्धेऽप्येवम्। योगीश्वरः । "चतुर्मासे निवृत्ते तु चक्रपासी समुखिते। प्रकासष्टिं जानीयात् यावब सुप्यते हरिः ॥ पत्र यावद्विष्णुमहोसव इति जीमूतवाहनः पठति महोत्सवः फाल्गुनी पूर्णिमा इति व्याख्याति च। त्यचिन्तामणिभोजराजव्यवहारसमुच्चयश्रीधरसमुच्चयेषु । “पौषादिचतुरी मासान् या दृष्टिरकालजा। व्रतयज्ञादिकं तत्र वर्जयेत् सप्तवासरान् ॥ मार्गामासात् प्रतिमुनयो व्यासवामौकिगर्गासवं यावत् प्रवर्षणविधौ नेति कालं वदन्ति। नाडीजङ्घः सुरगुरुमुनिर्वक्ति वृष्टरकाली मासावतो न शुभफलदो पौषमाधौ न शेषाः मार्गादित्यवधौ पञ्चमौ नाभिविधौ व्यासवास्मोकिगर्गा इत्यत्र व्यासवामौकिशिथा इति जीमूतवाहनः पठति। एतानि राजमार्तण्डक्ल्यचिन्तामणौ च । एवं पचनये व्यवस्थिते येन सर्वपरिग्रहः स्यात् तस्यैव ग्रहणमिति न्यायेनाद्यः पक्षः श्रेयान् तदुत्तरन्तु पक्षहयमापदत्यन्तापहिषयमेवमन्यत्रापि। अतएव राजमार्तण्ड । “उक्तानि प्रतिषिद्धानि पुनःसम्भावितानि च। सापेक्षनिरपेक्षाणि श्रुतिवाक्यानि कोविदः. इति शेषचरणे मौमांस्यानोह कोविदैरिति अत्यचिन्तामणौ पाठः। यहा "स्पष्टस्य तु विधेर्नान्यैरुपसंहार इथते”। पति न्यायेन दोषातिशयार्थ एव सामान्यनिषेधे विशेषनिषेधः तत्रापि विशेष उत्तो वृहस्पतिना "वृष्टिः करोति दोषं ताक
For Private And Personal Use Only