________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८१८
अतोऽग्रिमदिनादित्वप्राप्तिरिति जीवमिश्रेणाभिहितम् । चेकमेकदिनं वृष्यवच्छेदामवच्छेदाभ्यां भिन्नमिति वाच्य ं विशेष्योभूतदिन स्यैकत्वेन प्रत्यभिज्ञानविरोधेन उपाधिमात्रभेदात् अन्यथा अग्रावच्छिन्नवृक्षान्मूला व च्छिद्रह तस्याभेदेनेनान्याभावस्याव्याप्य वृत्तित्वप्रसङ्गादित्याह । तत्र दृष्टिदिनोत्तदिनस्य निषेधविषयत्वे दृष्टिदिनस्य कर्माता स्यात् । तस्मात् विशेष्याया दृष्टेरेवोत्तरत्वम् । न तु तदवच्छेदक दिनस्यापीति । तेनैकस्मिन् दिने बच्चा तहिनमात्रत्यागः द्वितीयदिनादौ तु अन्तिम दिनमारभ्य साहसप्ताहयोस्त्यागः । तथा च व्यासः । “को सख्या गर्जिते प्राहुर्व्रतोपनयनं बुधाः । न च दृष्टावधाकाले वृष्ट्या वा सप्तवासरान् ॥ आसप्तवासरासरानित्यव उपस्थितत्वादृष्टिकालमादाय सप्ताहगणना श्रासप्तवासरानिति अधिकसंख्या व्यवच्छेदार्थम् एतेन विध्यनुवादभिया अधिकसंख्या निरस्ता । पत्र वृष्ट्य त्तरमेव सप्ताहत्यागः एतद्दचनन्तु तोयादिदिवसौयाकालदृष्य भिप्रायेण । " अतो दिनेनेकदिनं त्याज्यं द्दितोयेन दिनत्रयम् । तृतोयेन च सप्ताहं त्यजेदकालवर्षणे ॥ इति न्यायरत्नपरिग्टहौतवाकोऽपि दिनेन दिनवृत्तिवर्षणेन एवं द्वितौयेनेत्यादौ ज्ञेयम् । अतएव न्यायरत्ने - ऽपि वृच्युत्तरत्वमुक्तं न तु दृष्टियुक्त दिनोत्तरत्वमिति । एकादिनिवृत्तित्वविशेषणं दिनात्पत्व बहुत्व ज्ञापनार्थमिति श्रीपतिव्यवहारनिर्णये । "प्राकालिकीं वृष्टिमवेच्य गन्ता पदं न गच्छेच्छुभमात्मनोच्छन् । चौरं व्रतञ्चापि शुभाभिलाषी कदापि नैव मनसापि कुय्यात् ॥ श्रत्र नो सख्या गर्जित इति प्राकालिको दृष्टिमवेक्ष्य इत्यादिश्रवणात् । "व्रतेऽह्नि पूर्वसन्ध्यायां वारिदो यदि गर्जति । व्रतन्तव तु नैव स्यादिति धर्मी व्यवस्थितः ॥ इति वचने पूर्वपदमपि कारणताग्राहक
मलमासतवम् ।
For Private And Personal Use Only