________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
८१५ ऽन्यः पुरातन इति एतच्छाहासंस्कृतधान्यजातेन पाहा. तरं निषिहम् । तथा च श्राहाधिकारे वराहपुराणम् । “प्रकसाग्रयणश्चैव धान्यजातं हिजोत्तम। राजामाषाननंच्चैव मसूरांश्च विवर्जयेत् ॥ अतः संस्कृतधान्यालामे प्रेतबाह दुग्धादिनापि कार्य प्रकतौ तथा दर्शनात्। यथा ब्रह्मपुराणम्। “पयोमूलफलैः शाकैः कृष्णपक्षे च सर्वदा। पराधौन प्रवासौ च निर्धनो वापि मानवः । मनसा भावशडेन श्रा दद्यात्तिलोदकम् ॥ अथ नवाबाचाधिकारिणामेव तथा नियमः तदनधिकारिणान्तु विधवावदकताप्रयणेनापि प्रेतबाधमिति। एवं भोजनेऽपि। तथा च "दत्वैव ब्राह्मणे. भ्यश्च हुत्वा वा वैखदेविकम्। प्रन्यो नवाबमनौयादिति वौधायनोऽब्रवीत् ॥ इति रेणुकाचार्यनव्यवईमानतवचनम्। भन्यो नवाबत्राकरणासमर्थः। देवीपुराणम् । "नवं कषरपूपाणि पायसं मधुषर्पिषो। वृथामांसं न चानो. यात् पिटदेवविवर्जितम् । नवं नवाबम्। शमः । “वृथा. कषरसंयावपायसा पूपसपकुलोः। भुक्ता विरावं कुर्वीत व्रतमेतत् समाहितः ॥ तेन देवपिनतिथिवजं कामतः सक्कदमौषां भक्षणे त्रिरात्र कषरादिसाहचर्येण नवाबेऽपि तथा। विष्णुपुराणम्। “प्राश्नौयाधिसंयुक्तं नवं विप्राभिमन्वितम् । प्रागुतदीपिकावाक्ये जन्मदिनजन्मतारानिषेधात् । नन्दायां भार्गवदिने प्रयोदश्यां विनम्मनि। पत्र बाई न कुर्वीत पुषदारधनक्षयात्" ॥ प्रत्यत्र विजन्मनौत्यस्य जन्मतिथिजन्म तारानम्मराशिरूप इत्यर्थः । इलायुधोऽप्येवम्। प्रागुतावयोदयों जन्मदिनच नन्दामित्यत्र दिनपदं तिथिपर निधिमन्दंथपाठात् चिजन्मनि विजन्मनक्षत्रमिति व्याख्यानं गुरुचरणानामपि प्रामाणिकम् । राजमार्तण्डात् यथा तारा
For Private And Personal Use Only