________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८१४
मलमासतत्त्वम् ।
रौद्र ऋचगते रवौ । नाड़ोवेधसमायोगे जलयोगं वदाम्यहम् ॥ पति रुद्रजामलात् । रौद्रमार्द्रा । अतएव नवोनवईमानधृतम्। “आर्द्रादितो विशाखान्तं रविचारेण वर्षति । तस्याच प्रथमपादेऽख वाचौ । यथा राजमार्त्तखे । मृगशिरसि निवृत्ते रौद्रपादेऽम्ब ुबाचौ । "ऋतुमति खलु पृथ्वी वर्जयेचोस्यहानि । यदि वपति कृषाण: क्षेत्रमासाद्य वौजं न भवति फलयोगः शस्य चाण्डालपाकः " ॥ व्योतिषे " तस्मिन् वारे महस्रांशुर्यत्काले मिथुनं व्रजेत् । अम्बुवासी भवेन्नित्यं पुनस्तत् कालवारयोः ॥ एतच्च प्रायिकं मत्यसूत । " धरण्या मृत्युमत्याच्च भूमिकम्पे तथैव च । चन्तरागमने चैव विद्यां नैव पठेवरः ॥ अन्तरागमने गुरुशिष्ययोर्मध्ये पश्वादिगमने । पशूनाह प्रायश्चित्तविवेकपैठीनसिः । " ग्राम्यारख्या चतुर्दश । गौवाविरजोऽश्वतरोगर्टभो मनुष्यचेति सप्तग्राम्याः पशवः । महिषवानर ऋचसरीसृपरुरुषतम् गायेति सप्तारण्याः पशवः” । इति तेन मनुष्यान्तरागमनेऽपि दोषव्यवहार: अनुज्ञापि न दोषः । " नाग्निब्राह्मणयोरन्तरे व्यपेयात् न गुरुशिष्ययोरनुज्ञया तु व्यपेत्” इति मदनपारिजातष्टतवशिष्ठवचनात् । तथा "आर्द्रायाः प्रथमे पादे चौरं पिबति यो नरः । अपि रोषान्वितस्तस्य तक्षकः किहरिव्यति ॥ नवाववाई भचणस्य न निमित्तत्वम् । किन्तु नवाब्रागमनस्यैव | "नक्षत्रग्रहपीडासु दुष्टस्वप्नावन्तोकने । इच्छाश्राहानि कुर्वीत नवशस्यागमे तथा” ॥ इति विष्णुपुराणात् । गोभिलभट्टभाष्ये श्रुतिः "गृहमेधो वोडियवाभ्यां शरदमन्तयोर्यजेत श्यामाकैर्वनौ वर्षा स्वापत्करूपेऽन्येन पुरात नैर्वा" इति । श्राड चिन्तामणौ च डारौत: "गृहमेधी शरद्दसन्तयोर्त्रीहियवाभ्यां यजेत वनौ वर्षासु श्यामकै रापत्कल्पे
For Private And Personal Use Only