________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
८१३ धर्मोत्तरवचने या प्रति वीडियवपाकयोनिमित्तत्वं प्रतीयते । तथापि “नवोदके नवावे च गृहप्रच्छादने तथा। पितरः स्पृहयन्त्यबमष्ट कामु मधासु च ॥ तस्माद्यात् सदोदयुल्लो विहत्सु ब्राह्मणेषु च ॥ इति शातातपवचने पूर्वेकबहुषु वचनेषु च नवान्नस्य श्रुतनवान्न सत्वेनैवोभयसाधारणं निमित्तत्वं लाघवात् । अभिलापवाक्ये नवाबागमननिमित्तमिति नियोज्यं न तु यवाबागमादि अन्नञ्च शूकधान्यतण्डलविकार विशेष इति प्रायश्चित्तविवेकः। शूकधान्यविवेके लमरः । "माषादयः शमौधान्ये शूकधान्ये यवादयः ॥ इति शमो सिम्बा बौहिपाके यवपाके चेत्यभयोपादानं श्रादहयार्थम् । मन्येवं ब्रोहियवपाक कालवनवान्ने चेत्यस्य। “वृश्चिके शुक्लपक्षे च नवाब शस्यते बुधैः” इति वचनादय मध्यपरः काल प्रति चेत्र नवोदके नवान्ने चेत्यादौ सदेति श्रवणानित्यत्वे न बौहियवपाकयोरपि विष्णुवचनेन नित्यत्वाभिधानात् तयोरेकवाक्यतया। यथा “अमावास्यातिम्रोऽन्वष्टकामाघौगोष्ठपाव कष्ण त्रयोदशौ "ब्रोहियवपाको चेति। एतांस्तु बाद कालान् वै नित्यानाह प्रजापतिः। श्राइमेतेष्वकुर्वाणो नरक प्रतिपद्यते" ॥ वृश्चिके शुक्लपक्षे च इति तु धनुरादिपर्य दस्तेतरगौण कालमध्ये वृधिकस्य प्राशस्त्यमात्रार्थम् । न तु श्राहान्सरार्थमिति “शरहसन्तयोः केचिन्नवयनं प्रचक्षते। धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः” ॥ इत्यनेन शरह. सन्तविहितनवशस्येष्टेः। “श्यामाकैौहिभिश्चैव यवैरन्योन्यकालतः। प्राग्यष्टुं युज्यतेऽवश्य नववाग्रयणात्य यः” ॥ इति कालान्तरदर्शनात्। श्राद्धेऽपि तथेति। एवमेव श्रावचिन्ता. मणिकत्यतत्त्वार्णवौ। प्राग्रयणं नवशस्येष्टिः। नवोदके वर्षोपक्रके पार्दास्थरवाविति यावत्। “प्राहटकाले समायाते
For Private And Personal Use Only