________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८१२
मलमास तत्त्वम् ।
वाधापच्या मुख्य कल्पे क्वचिदपि नवान्नश्राद्धं न स्यात् धन्यव तु प्रतिपाद्यगुणभूतत्वात् । प्रतिपत्तेर्गुणभूतस्य च प्रधानाप्रयोजकत्वात् उपवासाद्यनुरोधेन विशिष्टाभावस्य क्वचित्कत्वात्र सर्वदा बाधः । तन्नियमे किं मानमिति चेदापस्तम्बवचनम् । तद्यथा श्राद्धशेषमधिकृत्य " सर्वस्मात् ग्रासावर राईमश्रीयात्” इत्यत्र भूरिद्रव्यक्कृत्स्त्रवाचिसर्वशब्दश्रुतेः अन्यथा तार्थं स्यात् । व्यक्तमाह नव्यवर्द्धमानष्टतशिवरहस्यम् । " श्राद्धं कृत्वा तु यः शेषं नान्नमश्नाति मन्दधीः । लोभान्मोडाइयाहापि तस्य तन्निष्फलं भवेत् ॥ ब्रह्मपुराणे वराहः । " वृथिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः । अपरे क्रियमाणं हि धनुष्येव कृतं भवेत् । धनुषि यत् कृतं श्राद्धं मृगनेत्रासु रात्रिषु । पितरस्तन गृह्णन्ति नवान्नामिषकाङ्क्षिणः ॥ अपरे कृष्णपक्षे | मृगो नेता प्रापयिता यासां रात्रौणामिति व्युत्पत्त्या । नक्षत्राब्रेतुरित्यनेनाद्विधानात्तत्पदं सिद्धम् । ततश्च मृगशिरः पूर्वार्डेन कृषिकशेषभागे रात्रप्रारम्भाश्ञ्चत्वारिंशद्दण्डावशिष्टषड्रावयो मृगनेत्रा इति । ज्योतिषे । “नवान' नैव नन्दायां न च सुप्ते जना ने 1 न कृष्णपक्षे धनुषि तुलायां नैव कारयेत्” ॥ इति न च सुप्ते जनार्दन इत्याश्विन शुक्लपक्षेतरपरम्। श्रश्विनाधिकारे । “शुक्लपक्षे नवं धान्यं पक्कं ज्ञात्वा सुशोभनम् । गच्छेत् क्षेत्री विधानेन गौतवाद्यपुरःसरः” ॥ इति ब्रह्मपुराणे श्राविधानात् । भोजराजः । " पोपे चैत्रे कृष्णपक्षे नवान्न ं नाचरेद्दुधः । भवेज्जन्मान्तरे रोगौ पितॄणां नोपतिष्ठते” ॥ अत्र धनुषौत्येकवाक्यत्वात् धनुषौति धनुःस्थार्कपरं साहचयाञ्चैवोऽपि सौरः । एवञ्च तुलायामित्यपि तुलाकंपरम् । यद्यपि " ब्रीहिपा के कर्त्तव्य' यवपाके च पार्थिव । न तावाद्यौ महाराज विना श्राद्ध कथञ्चन ॥ इति विष्णु
For Private And Personal Use Only