________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७०८
मलमास तत्त्वम् ।
ज्यते । अतस्तत्परिहाराय पर्य्यदासाश्रहो वरम् ॥ विक पेऽष्टौ दोषा एकादशीतत्त्व े ऽनुसन्धेयाः । एवं हि तदा नमः सम्बन्धोऽनुयाजेन सह तथा चानुयाजेतरेषु ये यजामहः काय्र्य इति । ततथानुयाजेतरेषु इत्युक्त के ते इति न ज्ञायते तो पर्यवसितं वाक्यम् । ततच येऽनुयाजादन्ये ते यागा इति
वसा पूर्ववाक्यमपेक्षते न पृथक् पय्यैवस्वतौति । एवञ्च पूर्ववाक्य ये यजामहं प्रति शेषित्वेन वोधितानां यागानामनुखाजत्वं विशेषणमज्ञातमनेन प्राप्यते इति विविशेषित्वेन प्रतिषेधाभावात्र विकल्प इति । न चाभियुक्ततर पाणिनिविरोधे कात्यायनस्य नित्यसमासवादिनः सद्दादित्वं सम्भवति स हि विभाषाधिकारे समासमनुशास्ति । तथा च पूर्वमौमांसायां राद्दान्ताय: जैमिनि: I " अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधौनामेकदेशः स्यादिति । एतदेव सूत्रमर्थद्वारा उत्तरमीमांसायां पठति भगवान् शङ्कराचार्यः अपि तु वाक्यशेषत्वादितरपर्युदासः स्वादिति । प्रतिषेधे विकल्पः स्यादिति । तस्मादनुयाजवर्जिते ये यजामह विधानमिति सिद्धम् । एवञ्च पूर्वोपदर्शित पर्युदासविषयवाक्ययोन्वायत्त इति करोतीति क्रियाभेदमनालोच्यानुयाजवाको क्रियान्तराभावादश्च पर्य्युदासता नान्यत्रेति यदुक्तं तद्देयमिति । तत यजातिषु ये यजामहं कुखानानुयाजेष्विति यल्लिखित तत् श्रुत्योस्तात्पय्यार्थमादायेति । अतएवोक्तम् । “प्राधान्यन्तु विधेर्यत्र प्रतिषेधेऽप्रधानता पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् । श्रप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्" । यद्यपि पर्युदस्तरात्रप्रादिषु श्राहादिकरणे विधेरौदासौन्यान फलं न वा प्रत्यवाय इति सिद्दान्तस्तथापि तद्दिषये यत्र दोषप्रायश्चित्तयोः श्रुतिस्तत्र
For Private And Personal Use Only