________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मसमासतत्त्वम् ।
९०७ षेधोऽयं न विधित: प्राप्तस्येति तव वैधग्रहणस्थावैधग्रहणनिषेधस्य च युगपदुपसंहारासम्भवात् विकल्पाभावप्रसतोः क्रत्वर्थतया यादृच्छिकग्रहणप्रसत्यभावाविषेधोऽयं न क्रत्वर्थः स्यात् तस्मादुलानयाहिकल्प इति दायभागः। न च यागेषु ये यजा. महकरणं यावदयजति सामान्यहारा अनुयाज यजति विशेषसुपसर्पति तावदनुयाजगतेन निषेधेन तविषिमिति शोध. प्रवृत्ते: सामान्यशास्त्राहियेषनिषेधोऽयं बलवानिति वाचं यतो भवत्येवं विधिषु यथा बावणेभ्यो दधि दीयतां तक कोरिण्डन्यायेति तक्रविधिनं दधिविधिमपेचते प्रवर्तिता तु प्राप्तिपूर्वकत्वात् प्रतिषेधस्य ये यजामहकरपस्यान्यतोऽप्रा. तस्तविषेधेन निषेध्यप्राप्तौ तहिधिरपेक्षणीयः। न च सापे. बतया निषेधाहिधिरेव वलौयानित्यतुस्थशिष्टतया न विकल्पः किन्तु निषेधस्यैव वाध इति युक्त तथा सति निषेधशास्त्रं प्रमतगीतं स्यात्। न च तदयुक्त तुल्यं हि साम्प्रदायिकमिति न च नान्तरोनिचेतव्य इति वदनुवादकातास्विति वाचं নন্ত মুনীঘলিয়ায় মানী নয়ামাম चाच ये यजामहमावास्तथा यागेषु ये यजामाविधानादायाजानाञ्च तहावाब पर्युदासः । नानुयाजेष्वित्ययं यदि पर्युदासः स्यात्तदा सुवन्तेन सह नजो योगात् समासः स्यात् कात्यायनेन समासनियतस्य स्मृतत्वात् तस्मादिहितप्रतिषिसया विकल्प इति प्राप्तम् एवं प्राप्ते उच्यते युक्तं हि षोडधिअहणाग्रहणयोर्विकल्प इति न हि तवान्या गतिरस्ति विधिप्रतिषेधयोरुभयोरपि विशेषनिष्ठत्वेन पर्युदासासम्भवात्तेनाष्टदोषदुष्टोऽपि विकल्प पाश्रियते पक्षेऽपि प्रमाणोभावामाभूत् प्रमत्तगौततेति इह तु पर्युदासेनाप्युपत्तौ सम्भवन्त्यां विकलाश्रयणं तदयुक्तं “यत एव विकल्पोऽयं प्रतिषेधे प्रस:
For Private And Personal Use Only