________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
८०५ "तहदौरसक्षेत्रज कत्र्तकप्रत्याब्दिकपार्वणविधिमनद्याग्निमत्कर्तकत्व विधीयते। एवमत तत्तविधिप्राप्तबाइकरणमनद्य सबौतरत्वमात्रविधेयमिति। अन्यथा प्रसज्यपक्षे “पूर्वाहे माटकं श्राद्धमपराओं तु पैटकम्। एकोदिष्टन्तु मध्याह्ने प्रातह चिनिमित्तकम्” ॥ इति ब्रह्मपुराणोक्तवचनेन अमावास्यादि विधीनामेकवाक्यतया श्राद्धमानस्य दिवामात्रकर्तव्यवाभावेनकोद्दिष्टस्य मध्याह्नमात्रकर्तव्यत्वे यत्रोभयदिनेमध्याहाप्राप्तिस्तत्र तस्य लोपे प्रत्यब्दमिति वोप्साभङ्गप्रसङ्गः। अपि चैवं “यस्यैतानि न दीयन्त प्रेतवाहानि षोड़श। पिशाचव ध्रुवं तस्य दत्तैः श्राद्दशतैरपि"। इति यमवचनेन षोड़शवाहासम्पत्त्या पित्रादौनां प्रेतत्वापरौहारामहाननर्थः स्यात्। पर्युदासपक्षे त्वमावास्यादिविधीनां रावीतरत्वेऽपराह्नादि विशेषविधौनां प्राशस्त्यपरत्वम्। तत्राप्येकवाक्यत्वे रानादौतरत्र विशेषणवैयर्थ्यम् । ततश्च प्रशस्तकालं विना रानादौतरकालेऽपि श्राइविधानान श्राइलोपः । अतएवापकर्षे एकाहे हादशाथ वेति वचनमपि सङ्गच्छते । अन्यथा मध्याह्नकालमानपरत्वे तन हादशथाहानुपपत्तेः । वस्तुतस्तु । वेदान्तकल्पतरावधिकरणमालायाच पर्युदासा. धिकरणस्य विषयवाक्यमेवं किल यते। "श्रावयेति चतुरचरम् पस्तु वौषडिति चतुरक्षर यजेति बाक्षर ये यजामहे इति पञ्चाक्षर यक्षरो वषट्कारः एष वै सप्तदश प्रजापतियंत्र यन्त्रेऽन्वायत्त इति ततो नानुयाजेषु ये यजामहं करोतौति । अत्र सप्तदशाक्षरो मन्त्रगण: प्रजापतित्वेन स्तयते সানিতি অাৰাময়িমৰমৰৰমনারपञ्चामकसप्तदशकलिङ्गशरीरसमष्टिरूपत्वात् यन्ने यन्त्रेऽन्वा. यत्तोऽनुगत इति । हि यत्किञ्चिद यन्त्रमनारम्याधौतेन वाक्येन
For Private And Personal Use Only