________________
Shri Mahavir Jain Aradhana Kendra
८०४
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमास तत्त्वम् ।
योगियाज्ञवल्क्य: “ड्रासदृष्टौ तु सततं दिनरात्रप्रोर्यथाक्रमम् । सध्या मुहर्त्तमाख्याता हासे वृडौ समास्मृता ॥ ताहचादचिरोदितकालेऽपि मुहर्त्तमाचं " रात्रौ श्राइं न कुर्वीत राहोरन्यत्र दर्शनात् । सूर्योदयमुहर्ते च सन्ध्ययोरुभयोस्तथा ॥ इति मदनपारिजाते माधवाचार्यष्टतशातातपवचनाच्च । एतेनाचिरोदित इत्यव मैथिलानां मुहर्त्तद्दयवर्णनं हेयम् । अस्मादतिदेशस्यले न पर्युदासः । अतिदेशस्तुस्तन्त्ररत्ने । “प्रकृतात् कर्मणो यस्मात्तत् समानेषु कर्मसु । धर्मोऽति दिश्यते येन सोऽतिदेश इति स्मृतः ॥ न च यजतिषु ये यजामहं कुर्य्यान्नानुयाजेष्वित्यत्र क्रियान्तराभावादेकवाक्यतया उपजौव्यवाधभिया च पर्य्युदासोऽस्तु प्रकृते तु श्रमावास्वायां पितृभ्यो दद्याद्रात्रौ श्राह न कुर्वीत इति क्रियाया: पृथगभिधानात् तयोः सार्थकत्वाय गत्यन्तराभावात् रागातिदेशवदुपजीव्यवाधोऽस्तु इति वाच्यं न्यायनये यथा करोतोत्यव एक इत्यादौ च प्रतिप्रत्यययोरेकार्थत्वेऽपि सम्भेदेनान्यतरवैयर्थं तद्ददवापि अन्यथा नानाविधिकल्पने गौरवात् । अतएव और सचेत्रजयोः साग्न्योरेव पार्वणं न तु क्रियाभेदेऽपि मिरपेक्षेण विधियकल्पनम् । पौरसचेत्रजौ पुत्रौ विधिना पार्वणेन च । प्रत्यब्दमितरे कुर्य्यरिकोद्दिष्टं सुता दश" इति । "यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम् । पार्वलेन विधानेन देयमग्निमता सदा" ॥ इति जावालमत्स्यपुराणवचनाभ्यामिति । किञ्च प्रदग्धदहमन्यायेन यावदप्राप्त तावद्विधोयते इति "सर्वत्राख्यातसम्बन्धे श्रयमाणे पदान्तरे । विधिभक्त्युपसंक्रान्तेः स्यादातोरनुवादता” इति । भट्टन ये च सायं प्रातर्जुहोतोत्यनेन हवनस्याहरहः सिद्धर्यथा सायं प्रातर्भुवनममय दना जुहोतीत्यादौ दध्यादेः करणत्वमात्र विधेयम् ।
For Private And Personal Use Only