________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमास तत्त्वम् । पिच्हाङ्गानामपि निवृत्ति: । प्रधाननिवृत्तावज्रनिवृत्तेर्युलत्वात् । अतएव हेमाद्रिनव्यवर्धमानधृतशातातपवचनम् "पि निर्वापरहितं यत्तु श्राहं विधीयते । स्वधावाचनलोपोsa विकिरस्तु न लुप्यते । पचय्य दक्षिणा स्वस्ति सौमनस्य' तथास्त्विति । इति भविष्यपुराणेऽपौहग्वचनम् अक्षय्येति अक्षय्योदकदानम् । थथा छन्दोगपरिशिष्टम् । " प्रचखोदकदानन्तु मय दानवदिष्यते । षष्ठेप्रवनित्यं तत् कुय्याच चतुर्ष्या कदाचन" इति न चतुर्थ्येति तस्मै ते इत्यन्तस्य निषेधः
प्रवेत्य वकारेण गोवसम्बन्धनाम्नां षष्ठान्तता प्रतीयते । अथय्यविधानात् स्वधानिषेधः । तेन “ये चात्र त्वामनुयांच त्वमनु तस्मै ते स्वधा" इत्यचय्योदकदाननिषेधः । ननु गोभिलेन ये चावत्वेति मन्त्रस्य तत्तत्स्थाने विशिष्योपदेशात् कथमचय्योदकदाने तत् प्रसक्तिरिति चेत् सत्यं “ बहूनामेकधर्मायामेकस्यापि यदुच्यते । सर्वेषामेव तत् कुखेादेकरूपा हि ते स्मृताः । इति वोधायनेनोक्लाकाङ्क्षया प्रसक्तेः प्रागुक्तपरिशिष्टवचनेनापि ज्ञाप्यते । ततब इन्दोगानामचय्योदकदानेतर हे कुशासनादि दाने सर्वत्रैवाविशेषाद ये चात्रत्वेति पाठ: विशिष्योपदेशस्तु प्रदर्शक इति अतएवानिरु भट्ट नापि सर्वत्र वाक्ये श्राविवेककृता चात्रोत्सर्गवाक ये चावत्वेति वाक्य लिखितम् । न चैवं सपिण्डकेनापिण्ड कसिद्धिरिति मिश्रोक्तं युक्तमिति वाच्यम्। अनयोरेकतरकरणे पिण्डदानतदभावान्यतराङ्गलोपस्यावश्यकत्वेनोभयवासाङ्गकरणानिष्पत्तेः । लाघवेनापिण्ड कस्यैवौचित्यात् । " मघायां पिण्डदानेन ज्येष्ठपुत्रो विनश्यति” इति निन्दाश्रुते । अथ पिण्ड निषेधस्य श्राङ्गत्वे किं मानमिति चेत् । "अविच्छिन्ने कथं भावे यत् प्रधानस्य पच्यते । प्रविज्ञातफलं कर्म तस्य प्रकरणाङ्गता ॥
८०१
For Private And Personal Use Only