________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८०२
मलमास तत्त्वम् ।
इति न्यायस्य भाव वदभावेऽप्यविशेषात् । अतएव षोडशिग्रहणाभावे क्रत्वर्थतया च यादृच्छिकग्रहण प्रसक्त्यभावाविषेधोऽयं न क्रत्वर्थः स्यादिति दायभागः । द्वैतनिर्णयेऽपि साग्निकौरसेन पितुः चयाहे पित्रादिविकस्य श्राडे ते तव मातामहादीनां श्रादाय न पुन: पार्वणारम्भः । वाजिनवत्तस्यानुष्ठानाप्रयोजकत्वादिति स्वोक्तेनाष्टकादौ पाट्पौरुषिकत्वेऽपि " कर्षसमन्वितं मुक्ता तथाद्य श्राषोडशम् । प्रत्याब्दिकच शेषेषु पिण्डाः स्युः षडितिस्थितिः ॥ इत्युक्ता चयाहे वैपुरषिकमात्राभिधानपरेण विरोधाच्च । मातामहादीनां बाई स्वतोऽनुष्ठानाप्रयोजकत्वञ्च । “पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् । इत्यनेन पितृश्रादाधौनप्रवृत्तेः । एतेन aratदयां सपिण्डका पिण्ड को भय श्राद्ध पृथक् काय्यमिति निरस्तम् । न च पिण्डदानस्य श्राङ्गत्वेन प्राधान्यात् श्रावृत्तिरिति वाच्यम् । " अदेवं भोजयेत् श्रार्थ पिण्डमेकच निर्वपेत् ॥ इति मनुवचने "श्रामश्राद्धं यदा कुय्याद्दिधिनः श्राहृदः सुतः । न चाग्नौ करणं कुय्यात् पिण्डस्तेनैव निर्वपेत्” ॥ इति मत्स्यपुराणे श्राद्धं सपिण्डकं कृत्वा कुलसाहसमात्मना । विष्णुलोकं समुद्धृत्य नयेद्विष्णुपदं नरः ॥ इति याप्रकरणीयवायुपुराणे च पिण्डातिरिक्तस्यैव श्राहत्वको मादिति । न च "सह पिण्डक्रियायान्तु कृतायामस्य धर्मतः aaraar कार्यं पिण्डनिर्वपणं सुतैः” ॥ इति मनुवचने अत्रोत्सर्गस्येति कर्त्तव्यतोपदेशात् पिण्डदानस्य प्रधानत्वमिति वाच्यं प्रागुक्तमन्वादिवचनविरोधेन पिण्डपदस्य पितृपरत्वात् । तथा च " ततः प्रभृति पितरः पिण्डसंज्ञान्तु लेभिरे" इति मत्स्यपुराणं तस्मात् पिण्डनिर्वापणं पित्रे दानमित्यर्थ कम । न चैवमष्टकादिः पित्त: चयतिथित्वं तत्र पार्वणे कृते निरग्ने
1
ܬ
For Private And Personal Use Only