________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८००
मसमासतत्त्वम् । यत्किचिदिति पप्रतिषिमिति कुल्ल कमः । यात्रवस्त्र नापि। “यहदाति गयास्थश्च सर्वमानत्यमनुते। तथा वर्षाः त्रयोदश्यां मघासु च विशेषतः ॥ इति तथा वर्षात्रयोदश्यां मघात्रयोदश्यां विशेषतो मघानक्षत्रयुक्तायां तस्यां यत्किञ्चिहोयते तत् सर्वमानन्त्यमनुते इति मिताक्षरा। देवलेनापि "ततोऽन बहुसंस्कार नैकव्यञ्जनववरः । चष्यपेयसम्हञ्च यथावटुपपादयेत् ॥ इति समुच्चय उक्तो न व्रोहि यवदिकल्पः। गुणप्रधानयोः समुच्चयस्यैव युतात्वात्। अतोऽत्र शूद्राणामप्यधिकारः। भविभक्तानामपि पृथक् मघावयोदश्यां श्रादमावश्यकम्। यथा क्वचिन्तामणौ। “विभक्ता अविभक्ता वा कुर्य्यः श्राइमविकम्। मघासु च तथान्यत्र नाधिकार: पृथग्विना" ॥ प्रदेविकं प्रत्याब्दिकै कोद्दिष्टम् । अन्यत्र कृष्णपक्षादौ नाधिकारो न नित्याधिकारः। “सपिण्डौकरणान्तानि यानि श्राद्धानि षोड़श। पृथङ्मैव सताः कुर्युः पृथगद्रव्या पि कचित्" इत्यवापिना समुचिता पृथक् द्रव्यस्य पुंसः। सपिण्डौकरणान्तानौति विशेषणात् तदुत्तरश्राद्वानां फलातिशयार्थत्वेन पृथक्त्वं प्रतीयते । एवञ्च श्राद्धाय विधिवाक्ये प्रोष्ठ पाई मघात्रयादशौश्रुत्या अर्थवादात् केवल त्रयोदशौथाई निरस्तम अथवादेन क्लप्तविधिसम्भवे तदनुगुणैव स्तुतिः क्रियत इति मघात्रयोदशौश्राद्धे तु पुत्रवता पिण्डा न देयाः । “भोजङ्गों तिथिमासाद्य यावचन्द्रार्कसङ्गमम्। तत्रापि महती पूजा कर्तव्या पिढदैवते। ऋक्षे पिण्डपदानन्तु ज्येष्ठपुतौ विवर्जयेत्” इति देवीपुराणात् । भौजङ्गौ पञ्चमी चन्द्रार्कसङ्गमोऽमावास्या पिटदैवते मघा याम्। एवञ्चापिण्ड केन मघात्रयोदशौथाइन सपिण्ड कस्याम्यश्वयुक् कृष्णपक्षश्राइस्य सिद्धिाधवात् अपिण्डकेऽपि
For Private And Personal Use Only