________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
See न्यायादुभयदिने मध्याइलाभे पूर्वदिन एवैकोद्दिष्टवाइमिति मैथिलमतमपास्तम्। अन्यथा आपराह्निकपिटक्कत्येऽपि तयायात् पूर्वदिन एव लाभे ययास्तमिति वचनमनर्थकं स्यात्। म चैतहचनमेव तश्यायमूलमिति वाच्यम्। अपराह्नो हौति खोकतमबिगदेन पिटक्कत्ये तव्यायानवकाशात् तस्मादापरालिकेतरवाहेऽपि "शुक्लपक्षे तिथिर्गाद्या यस्यामभ्यदिती रविः । कृष्णपक्ष तिथिया यस्यामस्तमितो रविः ॥ इति विष्णुधर्मोत्तरवचनादेव व्यवस्था। तथा च कालमाधवौये व्यासः। “हितोयादिकयुग्मानां पूज्यता नियमादिषु । एको. हिष्टादि वृद्यादौ हामवृयादिदेशना" ॥ एकोद्दिष्टादि वृधादौ एकोद्दिष्टादि निमित्तीभूततिििवशेषस्य हृयादौ। हासहद्धौ चन्द्रस्य ताभ्यां शुक्लकषणपक्षी लक्ष्येते। प्रादिशब्दादापराह्निकपिटकत्येऽस्तगामिन्येव पूर्वोक्त ययास्तमिति वच. मात्। एवञ्च श्राद्धे निमित्तान्तरत्वेनानौकारागौड़ीयमैथिलाभ्यां कुचरच्छाययोग: फलातिथयार्थ इत्युक्तम् । ततश्च मघात्रयोदशौ बाई कत्वा परदिने कुचरच्छाययोगे बाई कत्तव्यमिति वाचस्पतिमित्रोक्तं हेयम्। एवञ्च ब्रह्मपुराणे तेस्तै द्रव्यैः सुसञ्चितैरित्यभिधानात् गुणविशेषे फलविशेषः स्यात् इति न्यायाञ्च यत्किञ्चिन्मधुनामिश्रमिति वचनाञ्च । "प्रोष्ठपद्यामतीतायां मघायुक्तां त्रयोदशौम्। प्राप्य थाई हि कर्तव्यं मधुना पायसेन च ॥ इति शङ्खवचनादौ पायसाभिधान फलातिथयार्थम्। अतएव शातातपेन “पितरः स्पृहयन्यन्त्रमष्टकासु मघासु च। तस्माद्दद्यात् सदोदयुक्तो विहत्सु ब्राह्मणेषु च ॥ इत्यवानमात्रमुक्तम्। मनुनापि । “यत्किञ्चिन्मधुना मिश्रं प्रदद्यात्त त्रयोदशौम् । तदप्यक्षय. मेव स्याइर्षासु च मघासु च । इत्यत्र यत्किञ्चिदित्युक्तम् ।
For Private And Personal Use Only