________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७५
मलमासतत्वम् । मग्रतः । वेदस्याध्ययनं हौदं सच कायं महत् स्मृतम्” ॥ इति मोचधर्मो वेदस्य शूद्रावणमप्येतहिषयम्। शूद्रस्य पुरापादेरमध्ययनविधिमाह भविष्थे। “अध्येतव्यं न चान्येन ब्राधणं क्षत्रियं विना। श्रोतव्यमित शूद्रेण नाध्येतव्यं कदाचन" तथा "ब्राह्मणं वाचकं विद्यानन्यवर्णजमादरात् । श्रुत्वान्यवर्णजाद्राजन् वाचकावरकं ब्रजेत् ॥ तथा "ग्रन्थार्थ बुध्यमानस्तु समग्र कत्नशो नृप। ब्राह्मणादिषु वर्णेषु अर्पयन् विधिववृप ॥ य एवं वाचयेद्राजन् स ज्ञेयः सात्विको बुधः । तथा “सन्त्यज्य सर्वकर्माणि भक्तिधासमन्वितः । सततं पूजयन् यस्तु वाचकं श्रद्धया नृप । नित्यनैमित्तिके कार्ये गुरवे च ददत सदा। य एवं शृणुयाहौर: सजेयः सात्विको बुधैः" ॥ गुरवे च इत्यत्र वाचकायेति। कामधेनुकल्पतरू। वाराहे अयमेवेत्यस्य शूद्रमाननिष्ठत्वे शूद्रस्येत्यनेनैव सिहरमन्त्रस्येति विशेषणं यावदमन्वव्याप्ता) परिभाषार्थञ्च ततश्चामन्त्र कर्तकशाहहोमदानादि-कर्मसम्बन्धि मन्त्रेण विप्रो एधते सम्बध्यते । स्त्रियास्त्वमन्त्रकता “पमन्त्रा हि स्त्रियो मता" इति शुद्धिरत्नाकरकृतवौधायनवचनात् । अनुपनौतस्य श्राद्धातिरिक्त मन्त्रपाठनिषेधमाइ मनुः । नाभिव्याहारयेद् ब्रह्म खधानिनयनादृते। शूट्रेण हि समस्ताबद्यावहेदे न जायते" ॥ स्वधा थाई तबिनौयते सम्पाद्यते येन मन्त्र जातेन तस्मात् तेन स्त्रौशूद्रानुपनौतानां सर्वकर्मणि ट्रष्यदेवतानुष्ठानादिदृष्टप्रयोजनप्रकाशाय ब्राह्मणेन मन्त्रः पठनौयः। मन्त्रपाठजन्यादृष्टसिद्धिनमस्कारेण यथा वृहस्पतिः । "शौचं ब्राह्मगाशुश्रषा सत्यमक्रोध एव च । शूद्रकर्म तथा मन्त्रो नमस्कारोऽस्य दर्शितः" ॥ शूद्राधिकारे गोतमः । “धनुमतोऽस्य नमस्कारो मन्त्रः" इति। एवं मलमासे प्रायषित.
For Private And Personal Use Only