________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
०८४
मलमास तत्त्वम् ।
"पितृव्यगुरु दौहिवान् भर्त्तुः स्वस्रौयमातुलान् । पूजयेत् - पूर्त्ताम्यां वृानाधातिथोन् स्त्रियः" ॥ एतेन जलाशयोसमें गोरवतरणानुमन्त्रणयोर्यजमानकर्तृकमन्त्रपाठः तत्रा मन्त्रतया स्त्रीशूद्रयोरनधिकारेण तद्वति यागेऽप्यनधिकारः । विशेबोपदेशविरहादिति देत निर्णयोक्ता निरस्तम् । अतएव तयोलायोत्सर्गादिग्रहयज्ञवेदौ- होमादिसमाचारः । चत्र होमो वह्नौ न साक्षात् कल्पतरुग्नाकरधृतापस्तम्बवचनात् । तद्यथा चारलवणाद्युपक्रम्य “ततमहुतानो न स्त्रो जुहुयात्रानु येतः" इति अनुपेतः अनुपनौतः किन्तु ब्राह्मणद्वारा करणीयः । " श्रौतस्मार्त्त क्रिया हे तो याहृत्विजः स्वयम्" इति याज्ञवल्कयोक्तेः । ऋत्विग्वादे नियुक्तौ च समौ सम्परि कौत्तितौ । यते स्वाम्याश्यात् पुखं हानिं वादेऽथ वा जयम् ॥ इति वृहस्पत्यतः । वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः । वेदमन्त्रवर्ज शूद्रस्येति छन्दोगाडिका चार चिन्तामविष्टतस्मृती वेदेति विशेषणात् । " शूद्रोऽप्येवंविधः प्रोक्लो विना मन्त्रेष संस्कृतः । न केनचित् समसृजत् छन्दसा तं प्रजापतिः” इति यमस्मृतौ छन्दसा वेटेन इत्युक्तेश्व । तं शूद्रम् । पञ्चयज्ञस्नान श्रादेषु वैदिकेतरमन्त्रोऽपि निषिणः । शूद्रमधिकृत्य । " नमस्कारेण मन्त्रेण पञ्चयज्ञान हापयेत्” इति याज्ञवल्कयेन । "ब्रह्मचव विशामेव मन्त्रवत् स्नानमिष्यते । तूष्णोमेव हि शूद्रस्य सनमस्कारकं मतम्” इति योगियाज्ञवल्कयेन श्राद्धमधिकृत्य “प्रयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । श्रमवस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते" इति वराहपुराणौयेन च नमस्कारेणेति तृष्णोमिति मन्त्रवर्जित इत्यभिधानात् । अभियुक्तानां मन्त्रोऽयमिति समाख्यानं मन्त्रलक्षणमिति माधवाचाय्र्यः । प्रवच "श्रावयेश्चतुरो वर्षान् कृत्वा ब्राह्मण
For Private And Personal Use Only