________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
७८.३
पुराणादीनि यथा “प्राय' सनतकुमारो नारसिंहं ततः परम्। ढतोयं वायवीयच्च कुमारेण च भाषितम् ॥ चतुर्थशिवधर्माख्य ं साचावन्दीभाषितम् । दुर्वाससोक्तमायेय्र्यं नारदीयमतः परम् ॥ मन्दिकेश्वर युग्मच्च तथैवोसन सेरितम् । कापिलं वारुणञ्चाथ कालिकाह्वयमेव च ॥ माहेश्वरं तथा शाम्ब' दैवं सर्वार्थसिद्धिदम् । पराशरोक्तमपरं मारीचं भास्क - राह्वयम्" ॥ देवं देवीपुराणं तेन द्विजातिविहितविशेषकमेंतरसकलप्राप्तकर्मणि शूद्रस्याधिकारः । अतएव भारते धानुशासनिके पर्वणि " अहिंसकशुभाचारो देवता- द्दिजपूजकः । शूद्रो धर्मफलैरिष्टैः स्वधर्मैरेव युज्यते” ॥ चतएव शूद्रानुवृत्तौ मनुः । “धर्मेस त्रस्तु धर्मज्ञाः सतां वृत्तिमनुष्ठिताः । मन्त्रवजें न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च " ॥ ये पुनः शूद्राः स्वधर्मवेदिनी धर्मप्राप्तिकामास्त्रैवर्णिकाचार मनिषिद्यमाश्रितास्ते वक्ष्यमाण नमस्कारेतरमन्त्ररहितं कर्म कुर्वाणान प्रत्यवायिन: ख्यातिभाजच भवन्ति एवमेव कुलकभहः । तथा “धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः । तप्तमासेचयेत्तैलं वक्के श्रोत्रे च पार्थिवः " ॥ तथा " शक्तेनापि हि शूद्रेण न कार्य्यो धनसञ्चयः । शूद्रोऽपि धनमासाद्य ब्राह्मणानेव बाधते ॥ शूद्रस्य पूर्णाधिकारमाह जातूकर्णः । " वापीकूपतड़ागादिदेवतायतनानि च । प्रब्रप्रदानमारामाः पूर्त्तमित्यभिधीयते ॥ धारामः पुष्पफलोपचय हेतुर्भूभागः । " अग्निहोत्रं तपः सत्यं वेदानाच्चानुपालनम्। प्रातिथ्यं वैश्वदेवच इष्टमित्यभिधीयते ॥ ग्रहोपरागे यहानं पूर्त्तमित्यभिधीयते । इष्टापूर्त्तं दिजातीनां धर्मः सामान्य उच्यते । अधिकारी भवेच्छूद्रः पूर्त्ते धर्मे न वैदिके” ॥ वैदिके वेदाध्ययनसाध्ये | अग्निहोत्रादाविति रत्नाकरः । एवं स्त्रीणामपि पूर्णाधिकारः । यथा नारीत्यनुवृत्तौ बृहस्पतिः ।
6
ට
For Private And Personal Use Only