SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८२ मलमास तत्त्वम् । । दुःखप्रदर्शनम् । शत्रूणाञ्च समुत्थानमश्वत्थ शमयाशु मे ॥ अश्वत्थरूपौ भगवान् प्रौयतां मे जनार्दन । दृष्ट्वा तु दूरत: पापं स्पृष्ट्वा लक्ष्मोविवर्द्धते ॥ प्रदक्षिणे भवेदायुः सदाश्वत्थ नमोऽस्तु ते ॥ शान्ति स्वस्त्यनयोः शूद्रस्याप्यधिकारः । तथा च अपिपालकारिकायां "स्मार्त्तं शूद्रः समाचरेत्” इति भविष्यपुराणवचनञ्च । “चतुर्णामपि वर्णानां यानि प्रोक्तानि श्रेयसे । धर्मशास्त्राणि राजेन्द्र शृणु तानि नृपोत्तम ॥ विशेषतश्च शूद्राणां पावनानां मनीषिभिः । श्रष्टादशपुराणानि चरितं राघवस्य च ॥ रामस्य कुरुशार्दूल धर्मकामार्थसिद्धये I यथोक्तं भारतं वीर पराशर्येण धीमता ॥ वेदार्थं सकलं योज्य "धर्मशास्त्राणि च प्रभो ॥ तस्य संस्कारमाच यमः । “शूद्रोऽप्येवंविधः प्रोक्तो विना मन्त्रेण संस्कृतः । न केनचित् समसृजत् छन्दसा तं प्रजापतिः " ॥ तं शूद्रं ब्रह्मपुराणम् । "विवाहमात्रं संस्कारं शूद्रोऽपि लभते सदा" । मावशब्दोऽव न विवाहेतर संस्कारनिवत्तैकपरः किन्त्वन्यत्र मम्वसम्बन्धनिषेधपरः । यमवचनेन गर्भाधानादिसंस्कारप्रतिपादनादिति शूलपाणिमहामहोपाध्यायाः । " श्रार्षक्रमेण सर्वत्र शूद्रावाजसनेयिनः” । इति महाजनपरिग्टहीतवचनाद यजुर्वेदविधिमैव ते कमी कुय्र्यः । पुराणान्याह विष्णुपुराणम्। "अष्टादश पुराणानि पुराणज्ञाः प्रचचते । ब्राह्मं पाद्मं वैष्णावच्च शैवं भागवतं तथा ॥ तथान्यन्नारदीयच्च मार्कण्डेयञ्च सप्तमम् । आग्नेयमष्टमचैव भविष्यं नवमं तथा ॥ दशमं ब्रह्मवैवर्त्त लेनमेकादशन्तथा । वाराहं द्वादशचैव स्कान्दश्चाव चयोदशम् ॥ चतुर्दशं वामनकं कौमें पञ्चदशन्तथा । मात्स्यञ्च गारुडचैव ब्रह्माण्डञ्च ततः परम् ॥ कौमें "अन्यान्युपपुराणानि मुनिभिः कथितान्यपि । तानि च नरसिंहनन्द्यादित्य कालिका For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy