________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
७१ बहुचरपरिशिष्टम्। “यथा शस्त्रप्रहाराणां कवचं विनि. वारकम्। एवं दैवोपघातानां शान्तिर्भवति वारणम्" । शान्तिर्धमहारा ग्रहदौःस्थ्यदुःखनादिसूचितैहिकानिष्टहेतु-दुरितनिवृत्तिः । स्वस्ति धर्महाराभिप्रेतार्थसिद्धिः तस्यायनं प्रापक यागदानादिमङ्गल हेतुगोरोचनादिद्रव्यधारणम्। प्राशौनिमित्तभूताभिवादनानि च। यथा कल्पतरौ यमः। “अभिवादयेत्त यः पूर्वमाशिषं न प्रयच्छति। तदुष्कतं भवेत्तस्य तस्माद्भोगं प्रपद्यते ॥ तस्मात् पूर्वाभिमाषौ स्याचाण्डालस्यापि धर्मवित्। सरां पिबेति वक्तव्यमेवं धर्मो न लुप्यते ॥ स्वस्तौति माह्मणे ब्रूयादायुष्मानिति राजनि। वईतामिति वैश्येषु शुद्रे त्वारोग्यमेव च ॥ वस्तौति प्रत्यभिवादनेतरपरम् । मन्वादिविरोधात् । “यत् सुखं विषु लोकेषु व्याधिव्यसन. वर्जितम् । यस्मिन् सर्वे स्थिता: कामाःसा वस्तीत्यभिसंजिता ॥ पाशिषः प्रवतत्वात् सा पायौः । अङ्गिराः। “अप्रणामक्ते शूद्रे खस्ति कुर्वन्ति ये विजाः। शूद्रोऽग्रे नरकं याति ब्राह्मण स्तदनन्तरम् ॥ ब्राह्मण इत्यनुवृत्ती मिताक्षरायां हारोतः । "क्षत्रियस्याभिवादनेऽहोरानमुपवसेदेवं बैश्यस्यापि शूद्रस्याभिबादने विरात्रमुपवसेत्” इति। अहोरात्रायुपवासश्रवणामुन्यन्तरोतविप्रदशकनमस्काररूपलघुप्रायश्चित्तन्तु प्रमादादिविषयं भ्रमकतनमस्कातविषयं वा। यथा मनुः । यदि विप्रः प्रमादेन शूद्रं समभिवादयेत् । अभिवाद्य दश विप्रांस्ततः पापैः प्रमुच्यते ॥ स्मृति: "मातुः पितुः कनीयांसं न नमेह य. साधिकः । नमस्कुर्य्याद गुरोः पत्नों चाळजायां विमातरम्” । स्मृत्यर्थसार। "स्त्रियो नमस्या वृद्धाश्य वयसा पत्युरेव ताः" । यतः पत्युर्वयसा ता स्त्रियो वृद्धाः अतः कनिष्ठा अपि नमस्याः । तनावस्थवन्दने इलायुधकृतम्। "चक्षुःस्पन्दं भुजस्पन्दं तथा
For Private And Personal Use Only