________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् । पारमासिके तथा । सपिण्डीकरणश्चैव इत्येतत् श्राधषोडशम्" इति कर्मप्रदीपोतानि। ननु मलमासे कृते सपिण्डौकरणे किमिति प्रतते मासि प्रतिसांवत्सरिकं न क्रियते। इति चेन "पूर्णसंवत्सरे बाई षोड़शं परिकीर्तितम्। तेनैव च सपिण्डत्वं तेनैवाब्दिकमिष्यते" ॥ इति हेमाद्रिकृतवचनात् । सक्कत् कृते कतः शास्त्रार्थ इति न्यायाच। एवमपवष्य सपिण्डौकरणे मृताहे प्रत्याब्दिकं न क्रियते । सपिण्डौकरणेनैव प्रत्या. ब्दिकसिडेः। अतएव याज्ञवल्कान। "मृतानि तु वर्तव्यं प्रतिमासन्तु वत्सरम्। प्रतिसंवत्सरञ्चैवमाद्यमेकादशेऽहनि । प्रतिसवारं श्राद्धं कर्त्तव्यमिति सामान्येनोक्तम् । न त्व कोद्दिष्टविशेषणेति सान्यादिभेदेन श्राइस्य नानात्वात्। एतेन मपिण्डीकरणापकर्षपक्षे वर्षान्ते सांवत्सरिक कार्य बाधकाभावादिति श्रीदत्तवाचस्पतिमित्रोक्तं हेयम्। बालग्रहभूत. अहनराधिपप्रबलतरशवुदुःसहरोगाभिभवाअत-दुःखाग्रादौ:स्थ्यादिनिमित्तकं शान्तिकार्मापि मलमासे कर्तव्यं विष्णु नापि । “शान्तिवस्त्वयनैर्दैवोपघातान् शमयेत् परचक्रोपघातांच" इत्युक्तं मलमासेऽपि कर्त्तव्यम् । शुद्ध कालप्रतीक्षायाममहत्व - नानन्यगतिकत्वात्। अतएव "प्रात्मानं सततं गोपायौत" इति श्रुतौ सततमुक्ताम् । ग्रहदौःस्थ्यफलपाकमाह मार्कण्डेयपुराणम् । “ट्रव्ये गोष्ठेषु भृत्येष महत्स तनयेषु च । भार्यायाश्च अहे दुष्टे भयं पुण्यवतां नृणाम् ॥ प्रात्मन्यथाल्पपुण्यानां सर्वत्रैवातिपापिनाम्। नैकत्रापि छपापानां नराणां जायते भयम्” ॥ तदयमर्थः । यस्य दौर्घजीवनादिजनकं बलवत्पुण्यमस्ति तेन तन्मरणाद्युन्म खमपि दुष्कर्मप्रतिहन्यते तत्प्रतिइतं सत् तत्पुवादेस्तत् प्रतिघातकं पुण्य नास्ति प्रत्यत तदनु. गुणमेव पापमस्ति तत्र तं हित्वा तत्पुनादेः पौड़ामावहतौति ।
For Private And Personal Use Only