________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७८९
मलमासतत्वम् । सः” ॥ तच्चान्यदयिकादि। "नैमित्तिकमथो वच्चे आइ. मभ्यदयार्थकम् । पुत्रजन्मनि तत् कार्य जातकर्मसमं नरैः" इति माकण्डेयपुराणात्। अन्यदप्येवं जातकर्मसममित्यनेन नाडीच्छेदात् प्रागपि कर्त्तव्यतोक्ता । अभ्युदयार्थकम् । अभ्य : दयप्रयोजनकम् । तथा च शातातपः । “पूर्वाह्न दैविक श्रा कार्यमभ्यदयार्थिना"। तेनात्रात्मशब्दप्रयोगो भान्तानामिति। जातकर्माद्यपि मलमासे कार्यम् । “जातकर्मान्त्यकर्माणि नवराई तथैव च। मघात्योदशौचाई श्राहायपि च षोडश ॥ चन्द्रसूर्यग्रहे वानं श्राहदानं तथा जपम् । कार्याणि मलमासेऽपि नित्वं नैमित्तिकं तथा" ॥ हेमाद्रिमाधवाचार्यकृतयमवचनात्। मघात्रयोदशौथावस्य मलमामकर्तव्यतायां निरवकाशत्व वौज तदब्दौयमासान्तरे तदलाभात्। यत्त गर्गवचनम् । “नामानप्राशनं चौड़ विवाह मौञ्जिबन्धनम् निष्क्रमम्। जातकर्मापि काम्यं वषविसर्जनम्। अस्तं गते गुरौ शुक्रे बाले वृद्ध मलिम्बुचे। उपायनमुपारम्भं व्रतानां नैव कारयेत् ॥ उपायनं प्रतिष्ठा। तबामकरणाब. प्राशननिष्क्रमणजातकर्मणां प्रधानकालाकतानां वेदितव्यम् । तदाह स एव । “नाम कर्म च जातेष्टिं यथाकालं समाचरेत् । अतिपातेऽपि कुर्वीत प्रशस्त मासि पुण्यदे" ॥ स्मृतिः । “श्रादजातकनामानि ये च संसारमाश्रिताः । मलिम्लचेऽपि कर्तव्या काम्या इष्टौश्च वर्जयेत्” ॥ संस्कारमाश्रिता: अन्नप्राशननिष्कमणादयः। इति माधवाचार्यः । अन्त्यकर्माणि वहनदहमोदकटानपिण्डदानास्थि सञ्चयनादौनि । नवाई "चतुर्थ पञ्चमे चैव नवमैकादशे तथा। यदत्र दौयते जन्तोस्तनवश्रामुच्यते” ॥ इति यमोक्वं तत्र चतुर्थादिग्रहणं मरणदिनावधौति । षोड़शवाहानि तु। “हादशप्रतिमास्यानि आद्य
For Private And Personal Use Only