________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७८
मलमासतखम् । 'प्रथाधिमासे विवाहादिनिषेधः । भौमपराक्रमे । “पधिमासे विवाह यानां चड़ा तथोपनयमादि कुर्याव सावकाशं माङ्गल्यं न तु विशेषेज्याम्" पत्र विवाहादिकीर्तनं निरवकाशत्वेऽपि निषेधार्थम् । अन्यथा साधकाथमित्यनेनैव मिहेः । सावकाशञ्च सम्भवकालान्तरं कर्म प्रतो निरवकाशस्थानन्धगतिकस्य प्रतिप्रसवोऽर्थात् सूचितः। तथा च मलमासाधिकार काठकर धम्। “कालेऽनन्यगति नित्यां कुर्या बैमित्तिकी क्रियाम्"। वृहस्पतिः। “नित्यनैमित्तिके कुर्यात् प्रयत: सन् मलिम्बुचे। तीर्थस्नानं गजच्छायां प्रेतशाई तथैव
॥ नित्यमहरहः पुरस्कारविहितं मानसन्ध्यापञ्चमहायज्ञादि। काम्यमपि तथाविधसङ्कल्पितयत्किञ्चिद्रव्यदानशिवपूजादि। व्यक्तं भविष्ये। “कुयात् प्रात्यक्षिकं कर्म प्रयत्नेन मलिम्लुचे। नैमित्तिकच्च कुर्वीत सावकाशं न यद्भवेत् ॥ न च नित्य पदं यदकरणे प्रत्यवायस्तत्परम् । तथाले गजछायाप्रेतबाइयोरुपादानं व्यर्थ स्यात्। तथा च कालमाधवौये मत्स्यपुराणम् “वर्षे वाहरह: बाई दानश्च प्रतिवासरम्। गोभूतिलहिरण्यानां मासेऽपि स्यान्मालम्बुचे" ॥ एवञ्च दातव्यं प्रत्यहं पाने निमित्तेषु विशेषतः" इति याजवल्कयोल सङ्गच्छते। काठकगृह्य परिशिष्टम् ।, “प्रहत्तं मलमासात् प्राक् यत् कम्म न समापितम्। भागते मसमासेऽपि तत् समाप्यमसंशयम्"। ब्रह्मसिद्धान्ते। “पारब्ध कर्म यत् किञ्चित्तत् कायं हि मलिम्बुचे”। नैमित्तिक मासदिनसंवत्मरादिविशेषनियमशून्यावश्यकत्र्तव्यकादाचित्कनिमित्तोत्यन्नम्। अतएवाचारमाधवौये वौधायनेनास्यागन्तुकत्वेनोपादानमकरणे दोषाभिधानञ्च कृतं यथा “यस्य नित्यानि लुप्तानि तथैवागन्तुकानि च । विपद्ग्रस्तोऽपि न स्वर्ग गच्छेत्तु पतितो हि
For Private And Personal Use Only