________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
खरोत्तरे । “चौर्णाचारव्रतो मन्त्री ज्ञानवान् सुसमाहितः । ब्रह्मनिष्ठो यातः ख्यातो गुरुः स्यानौतिको हि सः ॥ एतानि राघवभट्टष्टतानि ।
अथ स्त्रौशूद्रयोः प्रणवयुद्मन्त्रनिषेधः । नृसिंहतापनीये । " सावित्रीं प्रणवं यजुर्लक्ष्मीं स्वौशूद्रयोर्नेच्छन्ति । सावित्रों प्रणवं यजुर्लक्ष्मीं यदि स्त्रीशूद्रो जानीयात् स मृतोऽधोगच्छतौति" ॥ नेच्छन्तीति पर्यन्तं पराशरभाष्येऽपि गोविन्दभट्टष्टतम् । “स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्दिजः । शूद्रो निरयमाप्नोति ब्राह्मणः शूद्रतामियात् ॥
अथ दोचितस्याशौचे जपाद्यधिकारः । मन्त्रमुक्तावल्याम् । "जपो देवाचनविधिः कार्य्या दौचान्वितैर्नरैः । नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम्” ॥ राघवभट्टष्टतं नारदवचनम् । “अथ सूतकिनः पूजां वच्याम्यागमचोदिताम् । स्नात्वा नित्यानि निर्वर्त्य मानस्याक्रियया तु वै ॥ वाह्यपूजाक्रमेणैव ध्यानयोगेन पूजयेत् । यदा कामौ न चेत् कामौ नित्यं पूर्ववदाचरेत् ॥ यत्तु नृसिंहकल्पे । सदा मन्त्रजपमुक्का “यदि स्यादशुचिस्तत्र स्मरन्भन्नं न तूञ्चरेत् । मनो हि सर्वजन्तूनां सर्वदैव शुचि स्मृतम्” ॥ इति तन्मूत्रोच्चाराद्यशौचपरम् । रामाईनचन्द्रिकाष्टतमन्त्रोत्तरेऽपि । “ अशुचिर्वा शुचिर्वापि गच्छस्तिष्ठन् खपनपि । मन्त्रैकशरणो विद्यान्मनसैव सदाभ्यसेत्” ॥
1
अथा शोचे विष्णुकौर्त्तनम् । यथा “चक्रायुधस्य नामानि सदा सर्वत्र कौर्त्तयेत् । नाशोचं कीर्त्तने चास्य स पवित्रकरो यतः ॥ संवत्सरप्रदौपे । "न देशनियमस्तत्र न कालनियमस्तथा । नोच्छिष्टादो निषेधाऽस्ति हरेर्नामानि लुब्धक" ॥ तेन "नाशुचिर्देवर्षिपिढनामानि कौर्त्तयेत्” । इति विष्णुनामातिरिक्तपरम् ।
For Private And Personal Use Only
७८७