SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८६ मलमासतत्त्वम्। दृश्यन्ते लोकेऽस्मिन् विविधानि च। श्रुतिस्मृतिविरुडानि निष्ठा तेषां हि तामसो॥ करालभैरवञ्चापि यामलं वाममाश्रितम्। एवंविधानि चान्यानि मोहनार्थानि तानि तु ॥ मया सृष्टानि चान्यानि मोहायैषां भवार्णवे। तस्मात् सद्भिः श्रुतिस्मृतिविरुद्धे वम नि न कदाचित् पदं न्यस्तव्यम् । आयादिटुष्टमन्त्रप्रतीकारस्तु । "एषु दोषेषु सर्वत्र मायां काममथापि वा । क्षिवा चादौ थियं दद्यात् तह षणविमुक्ताये। तारसंपुटितो वापि दुष्टमन्त्रो विशुइति। यस्य तत्र भवद्भक्तिः सोऽपि मन्त्रोऽस्य सिद्धाति" ॥ भुवनेश्वरौपारिजातेऽपि । "मायावौजसमायुक्तः क्षिप्र सिद्धिप्रदो भवेत्। पिण्ड स्तु केवलो मन्त्री मायावौजोज्ज्वलोक्कतः । मायावौजात् भवेत प्राणो वौजञ्चैतन्यवीर्यवत्" ॥ नारदीये। “यदृच्छया श्रुतं मन्वं छद्मेनापि इठेन वा। पत्रेक्षितं वा गाथाच्च तमुपेत्या वनर्थकत्॥ प्रविश्य विधिवदोक्षामभिषेकावसानिकाम् । श्रुत्वा तन्वं गुरोर्लब्ध साधयेदौप्सितं मनुम्” ॥ अन्यत्रापि । "देशिकानुग्रहादेव देवता व्यक्तरूपिणी। गुर्वनुज्ञा: क्रियाः सर्वा निष्फलाः स्य यंतो ध्रुवम्” ॥ नारदोये। “कुर्वन्त्राचायशुश्रूषां मनोवाक्कायकर्मभिः। शुद्धभावो महोत्माहो बोहा शिष्य इति स्मृतः ॥ न तूपदेश्यः पुत्रस्तु व्यत्ययो वस्तुदस्तथा" ॥ व्यत्ययो परस्परविद्यादायौ। प्रयोगसार। "तत्रापि भक्तियुक्ताय पुत्राय वस्तुदाय च” । अन्यत्रापि “यथा देवे तथा मन्चे यथा मन्ने तथा गुरौ। यथा गुरो तथा स्वाम न्येष भतिक्रमः स्मृतः॥ पिङ्गलामते। “नाध्यातो नार्चितो मन्त्रः मुसिद्धोऽपि प्रसौदति। नाजप्तः सिद्धिदी लोके नाहुतः फलदो भवेत् ॥ पूजा होमी जपं ध्यानं तथा कर्मचतुष्टयम् । अत्यही साधकः बाध्यात् यत् सिमिच्छति ॥ होम For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy