SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलमास तत्त्वम् । नुकूल्यसहिते गुरुशक्रोदये गुरुशुक्रानस्तमये । एतत्तु समयशान्तरो लक्षणम् । द्वादशोधिते द्वादशांशोधिते। ज्ञानमालायाम् । “रविसंक्रमणे चैव सूर्यस्य ग्रहणे तथा । तथा । " तत्र लग्नादिकं किञ्चित्र विचार्य्यं कथञ्चन । तत्त्वसारे । “यदेवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः । न तिथिर्न व्रतं होमो न स्रानं न जपः क्रिया ॥ दोक्षायाः कारणं किञ्चित् स्वेच्छयाप्ते तु सद्गुरौ” ॥ सिद्धमन्त्रगुरौ । दौपिकायाम् । “ध्रुवमृदुनक्षत्रगणे रविशुभवासरेषु सत्तिथौ सद्गुरौ दौचा स्थिर लग्ने शुभे चन्द्रे केन्द्र कोणे शुभे गुरौ धर्मे” । ध्रुवादि aौण्युत्तराणि रोहियौ च । मृदूनि चित्रानुराधा मृगशिरोरेवत्यः । केन्द्रं लग्नचतुर्थ सप्तदशकम् । कोणं नवपञ्चकम् । धर्मो नवमः । वौरतन्त्रे । “रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरावयम् । पुष्यः शतभिषाकेऽर्को च दौचा नचवमिष्यते " ॥ अर्को हस्तः । रत्नावत्यां " योगाश्च प्रौतिरायुष्मान् सौभाग्यः शोभनो धृतिः । वह्निर्भुवः सुकर्मा च साध्यः शक्रय हर्षणः ॥ बरौयांच शिवः सिहो ब्रह्मा इन्द्रय षोड़श ॥ तथा “शुभानि करणानि स्युचायाञ्च विशेषतः । शकुन्धादोनि विष्टिष्व विशेषेण विवर्जयेत्” । शकुन्यादौनि शकुनिनागचतुष्पद किन्तुनानि । “कृष्णोऽष्टम्यां चतुर्दश्यां पूर्वपञ्चदिने तथा " । कृष्णं कृष्णपक्षे । कालोत्तरे "भूतिकामैः सिते सदा । अथ दोचायां प्रतिप्रसवः । राघवभदृष्टतसारसंग्रहे । * शिष्यस्त्रिजन्मदिवसे संक्रान्तौ विषुवायने । सत्तौर्थेऽर्कविषुग्रासे तन्तुदामनपर्वणोः ॥ मन्त्रदीक्षां प्रकुर्वाणो मासर्व्वादोन शोधयेत्” । तन्तुपर्व परमेश्वरोपवौतदानतिथिः श्रावणो पूर्णिमा । दामनपर्व दमनभञ्जनतिथिश्चैव शुक्ल चतुर्दशौ । कूर्मपुराणे हिमालयं प्रति देवीवाक्यम् । " यानि शास्त्राणि For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy