________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७८४
मलमासतत्त्वम्। अथ दीक्षाकाल:। सा च मनमासे न कार्या यथागस्त्य संहितायाम्। “यदा ददाति सन्तुष्टः प्रसन्नवदनो मनुम् । अयमेव तथा चैवमिति कर्तव्यताक्रमः ॥ विशुदेशकालेषु शुहात्मा नियतो गुरुः । सङ्कल्पोपोधकर्त्तव्यमरारोपणं मुने ॥ कुर्यात्रान्दोमुखं श्रादमादौ च स्वस्तिवाचनम् । खरायोक्तप्रकारेण तदेतहिदधौत वे॥ मधुमासे भवेद् दुःखं माधवे रत्न सञ्चयः। मरणम्भवति ज्येष्ठे प्राषाढे बन्धुनाशनम् ॥ समृद्धिः श्रावणे ननं भवेडाद्रपदे क्षयः। प्रजानामाखिने मासि सर्वतः शुभमेव हि ॥ भानं स्यात् कार्तिके सौख्य मार्गशौर्षे भवत्यपि। पौषे जानक्षयो माघे भवेन्मेधा विवईनम् ॥ फाल्गुनेऽपि विवृद्धि: स्यान्मलमासं विवर्जयेत् । गुरौ रवौ दिने शुक्रे कर्त्तव्यं बुधसोमयोः ॥ अखिनोभरणीस्वातीविशाखाहस्तभेषु च। ज्येष्ठोत्तरत्येष्वेवं कुयान्मन्त्राभिषेकनम् ॥ शुक्लपक्षे च कृष्णे वा दौक्षा सर्वसुखावहा। पूर्णिमा पञ्चमी चैव हितीया सप्तमौ तथा ॥ त्रयोदशौ च दशमी प्रशस्ता सर्वकामदा। पञ्चाङ्ग शुद्धदिवसे सोदये शशितारयोः । गुरुशुक्रोदये शुद्धे लम्ने हादशशोधिते। चन्द्रतारानुकूले च शस्यते सर्वकर्मसु ॥ सूर्यग्रहण कालेन समानो नास्ति कश्चन । तत्र ययत्कतं सर्वमनन्तफलदं भवेत् ॥ न मासतिथिवारादिशोधनं सूर्यपर्वणि। ददातौष्टं रहोतं यत्तस्मिन् काले गुरो षु॥ सिद्धिर्भवति मन्त्रस्य विनायासेन सेव्यतः” ॥ मनु मन्त्रम्। पङ्गुरारोपणमागमप्रसिद्धम् । शुद्धकालत्वं दर्शयति । मधुमासेत्यादि। पञ्चाङ्गशुद्धदिवसे तिथिवारनक्षवकरगण्योगशुद्धदिवसे। तथा च महाकपिलपञ्चरात्रम्। “एवं नक्षत्र तिथ्यादी करणे योगवासरे। मन्त्रोपदेशो गुरुणा साधकस्य शुभावहः ॥ सोदये भशितारयोरिति जन्मचन्द्रावतारयोरा
For Private And Personal Use Only