________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमास तत्त्वम् ।
७८३
दादशाहं क्रतुमुपायत् उपाहतवन्तस्तस्मिन्मलमासे मृष्ट्रा संमान्य किमित्याकाङ्गायाम् श्ररातोरित्यध्याहियते अरातीः पापानि समाज्य उदतिष्ठन् पापभारशून्या उत्थिता अभवनित्यर्थः । तत्र पापनिर्मार्जनार्थवादात् सम्भवत्कालान्तरं कर्म aa न कर्त्तव्यं न तु निरवकाशमिति अर्थवादाद्दिधिकल्पनाया: प्रतौतिवाधेनैवौचित्यात् प्रतो नित्यनैमित्तिकशान्तिकादेर्मलमासेन पर्युदासः सोऽनायतन इति नाप्यस्य चैत्रादिवत् प्रतिनियतस्थानमित्यर्थः । इतरानुपजीवतीति मासान्तरेषु चन्द्रचयदृषिभ्यां तस्वोपजननात् । आखलायनब्राह्मणं " प्राच्यां दिशि वै देवा सोमं राजानमक्रौषन् तस्मात् प्राच्यां दिशि क्रोणते त्रयोदशान्मासादक्रीणन् तस्मात्त्रयोदशो मासो नानुदिद्यते पापो हि सोमविक्रयोति”। अस्या यमर्थः यतोऽधिमासः सोमविक्रय प्रतोऽसावितर मासवानुविद्यते विद्यमानोऽपि कमानईत्वादस विवेत्यर्थः सोमविक्रय्यपि ऋत्विगन्तरवत् । अतएत्र पैठीनसिः । " श्रौतस्मार्त्तक्रियाः सर्वा द्वादशे मासि कीर्त्तिताः वयोदशे च सर्वास्ता निष्फला इति कौन्तिताः । तस्माचयोदशे मासि कुखात्ता न कथञ्चन। कुर्वनरकमाप्नोति कुय्यादाम बिनाशनम् ॥ द्वादशे प्रकृते वयोदशे मलमासे अल यन्मलमासस्य वयोदशत्वमुक्तं तदगत्या व्युत्क्रमगणनेन प्रकृतस्यैव चयोदशत्वं साहजिक तथा च "कचित्रयोदशेऽपि स्यादाद्यं सुक्का तु वत्सरम्" इति गृह्यपरिशिष्ट "मलं वदन्ति कालस्य मासं कालविटोऽधिकम् । नेहेताव विशेषेन्यामन्यत्रावश्यकाद्दिधेः " ॥ विशेषेज्यां वैशाखाद्युल्लेखेन विहितयागम् । श्रावश्यकात् निरवकाशात् । तथा च कालमाधवौये काठकगृहापरि शिष्टं "महालयाष्टका श्राचमुपाकमादिकर्म यत् । स्पष्टमासविशेषाख्य विहितं वर्जयेन्मले” ॥ स्पष्टमासविशेषेति चैत्रवैशाखादिमा सो लेखेन विहितमित्यर्थः
1
1
For Private And Personal Use Only