________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६
मलमासतखम् । मपि निरवकाशनैमित्तिकत्वेन कर्तव्यम् । “विहिसखाननुः छानाबिन्दितस्य च सेवनात्। प्रायश्चित्तं यत् क्रियते तमित्तिकमुच्यते ॥ इति द्वारस्पत्युकोः। प्रस्य च निरवकाशत्वम् अनारबप्रायश्चित्तस्य भुनानस्य पापहः। तथा चाङ्गिराः । "लते नि:संशये पापे न भुजौतानुपस्थितः। भुजानो वईयेत् पापमसत्यं पार्षदि ब्रुवन्” ॥ अनुपस्थितः परिषदित्यर्थः । अतएव दक्षः। "नैमित्तिकानि काम्यानि निपतन्ति यथायथा। तथातथैव कार्याणि न कालस्तु विधीयते ॥ मैमित्तिकानि काच्यानोति समानाधिकरणम्। निमित्तात् प्रहदौख्यदुःखनादेः कर्तव्यत्वेन प्रतीतानि नैमित्तिकानि निमि. तचिलदोषशान्तिकामनया क्रियमाणानि तान्येव काम्यानि न कालस्तु विधीयते इति उदगयनशकपक्षदिनपूर्वभागादिरूपः कालो नानुरुध्यते। तेन एतहातिरिक्त दक्षिणायनादौ निन्दिते मसिनचादौ च शान्तिकं कर्तव्यमिति। शान्तिकपौष्टिक वामतः। तथा दत्तनरिखस्वादाने स्तेयत्व श्रवणादारब्धदानसम्यादकत्वाञ्च मलमासेऽपि त यम्। तथाच विष्णुपुराणम्। “प्रमादतस्तु तवष्ट तावमात्र नियोजयेत् । अन्यथा खेययुक्तः स्थाईम्बादत्ते विनाशिनि ॥ ब्राह्मणायोसृष्टं ब्राह्मणसादकतं यदि चौरादिनापयिते तदा तावदेव पुनरमृज्य देयमिति दानसागरः। युक्ताश्चैतदित्यनेन पूर्ववचनोपात्तदत्तानुकर्षात् । तद्यथा "तस्मात् सर्वात्मना पाने दद्यात कनकमुत्तमम्। पावे पातयेहत्तं सुवर्ण मरकार्णवे। किचायथेत्यनेनैवादाने प्राप्ते त्वदत्त इति पुनरुपादानं व्यर्थं स्यात् । एतेनानुसष्ट हेमनाशेऽपि तावदुसज्य देयमिति मैथिलोक्त निरस्तम्। उत्सष्टाप्रतिपादितविषयमिति चण्डे. खरोऽपि साम्प्रदायिकास्तु। सर्वत्र एव सङ्कोचात् प्रायश्चित
For Private And Personal Use Only