________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७८०
मलमासतवम् । इदं वाक्यं दाक्षिणात्यसंग्रहकर्तुरेव न तु सुनेरिति न तवास्था। तथात्वे षष्टिदण्डात्मिकायास्तिथेः पराईस्य राविपतितले परमासौय पूर्वाईस्य च रानिपतितत्वे पूर्वमासौयस्याष्टकाश्राद्धादेर्लोपः किन्तु उत्तराधिमासपते क्षयमासीयतिथिपूर्वाई मृतस्य सप्तदशाहानुपपत्तिः। किश्च वक्ष्यमाणकाठकश्रुतो सोऽनायतन इत्यनेन मलमासस्याप्रतिनियतस्थानत्वात्तदन्यस्य पौषादेः प्रतिनियतस्थानत्वं प्रतीयते। तच पौषस्य मार्ग शौर्षोत्तरत्व माघपूर्ववर्तिवरूपम् एवमन्यवापि। एकस्य हिखे तत्रियमभङ्ग इति । अन्ये तुमासघटकानां त्रिंशत्तिथीनां पूर्वस्मिन्बई पूर्वासु पञ्चदशतिथिषु पूर्वो मास: हितोयाई परासु तासु उत्तरा इत्यर्थमुवा शक्लपक्षमृतस्य पूर्वमासे कृष्णपक्षमृतस्य परे कत्यमित्याहुः। तदतिमन्दं धनुषि चये पूर्वाब्दे मार्गशीर्षकष्णपक्षमतस्य पौषशलपक्षमृतस्य च कत्यलोपप्रसङ्गात् पूर्ववटुत्तरे मलमासपाते षयमासपूर्वाईमृतस्य सप्तदशवाहानुपपत्तेच। केचित्तु “यस्मिनाधिगते भानौ विपत्ति यान्ति मानवाः। तेषां तवैव कर्तव्या पिण्ड. दानोदकक्रिया* ॥ इति वचनं क्षयमासमृततिथिविषयतया व्याख्याय तुलादौ क्षये तत्र मृतस्य सौरकार्तिकादावेव थाहमाहुः। तदतीव मन्द तद्राशी वर्षान्तरे तत्तत्तिथ्य प्राप्ती प्रत्याब्दिकथाइलोपापत्तेः । यस्मिनाधिगते भामाविति तु प्राद्यसंवत्सरान्तावधिमासविषयम्। अथ श्राइविघ्ने समुत्पन्ने मृताहाविदिते तथा। एकादश्यां प्रकुर्वीत कृष्णपचे विशेषत:" ॥ इत्यत्र विदेर्लाभपरत्वमभ्युपेत्य कादश्यामेव सवापि बाइमिति चेव विदितपदस्य ज्ञातलब्धोभयपरत्वे वाक्यभेदापत्तेः विदितपदात् प्रयोगप्राचुर्येण ज्ञातस्यैव प्रथमोपस्थितत्वात् तत्परतया श्रौत्सर्गिकत्वादिति वदन्ति । वस्तुतस्तु
For Private And Personal Use Only