________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७८१
मलमापतत्त्वम् । लाभार्थस्त्र विदेनिष्ठायामिटप्रतिषेधाविदितप्रयोगानुपपत्ते: न च तिष्यई इति वाक्यं क्षयमासौयजन्ममरणमासमात्रव्यवस्थापकं न तु सर्वविषयकमिति वाच्यम् अस्मिन्बर्थे प्रमाणाभावात् तस्यापत्वेऽपि मासहयघटकानां त्रिंशत्तियौनां पूर्वाई शकपचे पौर्णमास्यन्तपूर्वमासस्य शुक्लपक्षीयकत्यं द्वितीयाई कृष्णपक्षे तादृशस्य परमासस्य शुक्लपक्षीयकत्यमिति। क्षयमासस्यापि मध्ये प्रक्कतमासवन्मासहयमिति। ततश्च जीमूतवाहनोत एव प्रकार: बाहादौ युक्तः। अतएवात्र समयप्रकाशश्रामविवेकमैथिलसंग्रहकारैरपि न किञ्चिदभिहितम् । ब्रह्मगुप्तलक्षणे वेकवर्षे संक्रान्तिशून्ययोर्मासयोरन्यतरस्य शुद्धतया तम्मासविहितकर्माहतायाः सर्वप्रामाणिकसिद्धतया तवा. व्याप्तिः यां तिथिं समनुप्राप्येति योग्यताविवक्षया तत्र समाधानमिति चेत्तहि व्यासवाक्ये तथा कल्पनया सर्वसिद्दौ किमनावाक्यादरेणेति दिक्। न च "मेषादिस्थे सवितरि यो मासः प्रपूर्यते चान्द्रः। चैत्रादिः स तु विज्ञेयः पूत्तित्वेिऽधिमासोऽन्यः" इति माधवाचार्यकृतज्योतिशास्त्रोक्तलक्षणमादरणीयम्। तथात्वे क्षयमासस्य परमासत्वे पूर्वमासस्य लोपः स्यात्। मिथुनादौ मलमासे। “मिथुनस्थो यदा भानुरमा. वास्याहयं सृशेत्। हिराषाढ़ः स विजेयः शेते तु श्रावणेऽच्युतः । इत्याद्युक्त हिराषाढ़ादित्वानुपपत्तिश्च स्यात् । प्रत्युतहिज्य ठत्वाद्यापत्तिर्भवेत्तस्मादाधुनिकज्योतिर्विहाक्यं पूर्वोक्तव्यासवचनविरोधादनादेयं प्रायिकत्वाभिप्रायेण वर्णनीयं वेति। चयमासलक्षणमाइतुर्योति:सिद्धान्त भोमपराक्रमौ। “असं. क्रान्तमासोऽधिमास: स्फुट: स्यात् हिसंक्रान्तमास: चयाख्यः कदाचित् । क्षयः कार्तिकादित्रयेनान्यदा स्यात्तदा वर्षमध्येऽधिमासइयं स्यात् । असंक्रान्तत्वेनैवाधिमासस्य हित्व
For Private And Personal Use Only