________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मसमासतवम् । बबना प्रयाधेयं महासयम्। राजाभिषेकं काम्यञ्च न हांडानुसहित ॥ महासयम् कन्याकै श्राहम्। एतहिषय एव यावच कन्यातुलयोः क्रमादास्ते दिवाकरः । सावञ्च बाइकाल: स्थाच्छन्यं प्रेतपुरं तदा ॥ इत्यव तु क्रमादित्यनेन तच्छ्राद्धं तुलार्के विहितम् । भीमपराक्रमेऽपि । "अधिमासे दिनपाते धनुषि रवौ भामुलाविते मासि । चक्रिणि सुप्ते कुयायो माङ्गल्यं विवाहच॥ दिनपाते दिनक्षये तत् खरूपं कौम पानेऽपि । “दौ तिथ्यतावेकवार यत्र स स्याहि बचयः ॥ वशिष्ठः। “एकस्मिन् सावने त्वधि तिथौनां वितयं यदा। तदा दिनक्षयः प्रोक्तास्तव साहसिकं फलम् ॥ साहसिकं फलमिति माङ्गल्येतरवैदिककर्मपरम्। तथा च मत्स्यपुराणम् । “शतमिन्दुक्षये पुण्य सहस्रन्तु दिनचये"। कोर्मपाद्म-वशिष्ठ-वचनैकवाक्यतया सावन-दिनवहार-प्रवृत्तिः सूर्योदयावधिरेव सूर्यसिद्धान्तेऽपि "सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा। मध्यमग्रहभुक्तिम सावनेन प्रकीर्तिता"। अब दिनाधिपस्य रव्यादेर्भाग्यं दिनं वाररूपं सावनगणनोक्तां ध्यवहारोऽपि तागेव तिथिविवेकेऽपि भवतु वारयोगे व्यस्त तिथेग्रहणं तस्य दिनहयेऽसम्भवादित्यु नाम्। सावनदिनमाह सूर्यसिद्वान्तः । “उदयादोदयाद्भानोभौमसावनवासगा। भोमेति पिवादिदिनव्यावृत्त्यर्थम्। यत्तु रेखा पूर्वापरयोरित्यादिना ज्योतिषे वारप्रवृत्तिरता तज्जयोतिःशास्त्रोक्तकालहोरादिज्ञापनार्थमिति ज्योतिस्तत्त्वे बहुधा विकृतम् । “नैवा. स्तमनमर्कस्य नोदयः सर्वदा सतः। उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ ययंत्र दृश्यते भावान् स तेषामुदयः स्मृतः ॥ इति विष्णुपुराणात् दर्शनयोग्य कालादेव वारघटककर्मसु स एव काल इति । यत्त धटकन्यागत इत्यनेन कन्यागते
For Private And Personal Use Only