SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मसमासतत्त्वम् । मलमासनिषेधः । स तदुत्तरमेषगतमलमासान्तरपाते बोध्यः । अन्यन तु माधवादिषु षट्कोषु इत्यादिवचनात् क्रमसञ्चितत्वाच पाखिन एव मलमासः। न तु वान्ततुलादिषु तथा च पिता. महः “मासि कन्यागते भानुरसंक्रान्तो भवेद यदि। दैवं पत्रं तदा कर्म तुलार्के कर्तुरक्षयम् ॥ एवञ्च एकस्मिनन्दे मासहयस्य रविलङ्घने तदेकतरस्य मेषादिगतत्वे स एव मलमासः । घटकन्यागत इत्यादिवचनात् माधवादिषु षटकेषु पतितत्वाच्च। अत्रैव विषये शातातपः। “योदशाख्य श्रुतिराह मासं चतुर्दशः कापि न दृष्टपूर्वः। एकत्र मासहितयं यदि स्थावर्षेऽधिकं तत्र परोऽधिमासः ॥ तथा च श्रुतिः । “हादशमासाः संवत्सरः" इति। कालमाधवीये जावालिः। “एकस्मिबपि वर्षे च हो मासावधिमासको। प्रकृतस्तत्र पूर्वः स्यादुत्तरस्तु मलिम्लचः" ॥ प्रकृतः शुद्धः कर्माह इति यावत्। वर्षकत्ये "मासहयस्य मध्ये तु संक्रान्तिनं यदा भवेत्। प्रकृतस्तत्र पूर्वः स्यादुत्तरस्तु मालम्लुचः ॥ एकस्मिनब्दे तस्य मासहयस्य रविलवने तस्य मेषाद्यस्पष्टले तु पूर्व एव मलमास: क्रमसञ्चितत्वादन्यथा क्रमाभिधानमनर्थकं स्यात् कन्यागते माध. वादिषट्कपतितत्वाच्च । तथा च ज्योति: पराशरः । “कार्तिकादिषु मासेषु यदि स्यातां मलिम्लचो। सर्वकर्महर: प्रोतः पूर्वस्तत्र मालम्लुचः” ॥ राजमार्तण्डे । “अमावास्याइयं यत्र मासि मासि प्रवत्तते। उत्तरोत्तमो ज्ञेयः पूर्वस्तत्र मलिम्युचः ॥ न चैवं तमतिक्रम्येत्यादि लघुहारोतवाक्य मतिव्यापकमिति वाच्यं तस्यापवादनिराकृतत्व न विशेषणीयत्वात् तस्माद यां तिथिं समनुप्राप्य त्यादिवाक्यात्तत्तात्तथस्तत्त. द्राशरविसंक्रमणारम्भाहत्वात् वक्रातिचाराभ्यां फलाभावेन तत्तन्मासानां तत्रानारम्भेऽपि शङ्खवेलान्यायेन प्रत्यभिज्ञाना For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy