________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
898
मलमास तत्त्वम् ।
विसंक्रान्तिः स्वस्थानमवसौयते । वैशाखे तु तवाधिमाच पातः प्रकृतत्वात् वक्रातिचाराभ्यामिति रवेर्वक्रातिचारगत्य सम्भवात् मन्दशौघ्घ्रगतिभ्यामित्यर्थः । एवमाखिनाधिमासपाते तुलादौ पुनस्तथा पाते पूर्व एवाधिमासः प्रकृतत्वात् नोत्तरे चौत्पातिकत्वात् अन्यत् सर्वं पूर्ववदिति । यदा पुनरभावास्यायामेव तुला संक्रान्तिर्भूता न भूतो माधवादिषट्केऽधिमासपातस्तदनन्तरमतिचारेण प्रतिपदि चिक संक्रान्तौ भूतायाअपरा अपि संक्रान्तयो विषुवपय्र्यन्तं प्रतिपद्येव भवन्ति तदा पूर्वाधिमासात् साद्दितीय वर्ष सचितेरधिमासस्यावश्यम्भवात् । अन्यस्य चानुपलम्भात् तुलादित्य एवाधिमासी निर्णीयते । अतएव नाशङ्गितं कैश्चिदिदमिति कालविवेके जौमूतवाहन wer जिकनोऽप्येवं युक्तञ्चैतत् तथाहि ज्योतिषे “दशानां फाल्गुनादीनां प्रायो माघस्य च क्वचित् । नपुंसकत्वं भवति न पौषस्य कदाचन ॥ नपुंसकत्व मलमासत्वम् । तथा चोक्तम् । " असंक्रान्ती हि यो मासः कदाचित्तिथिवृचितः । कालान्तरात् समायाति स नपुंसक इष्यते ॥ शाण्डिल्योऽपि प्रायशो न शुभः सौम्यो ज्येष्ठश्वाषाढ़ कस्तथा । मध्यमौ चैत्रवैशाखावधिकोऽन्यः सुभिचक्कत्" ॥ सौम्यो मार्गशीर्षः अधिकोऽधिमासः । यत्तु ज्योतिः सिद्दान्तब्रह्मसिद्धान्तयोः " धटकन्यागते सूर्ये वृश्चिके वाथ धन्विनि । मकरे वाध कुम्भे वा नाघिमासं विदुर्बुधाः ॥ इति तदेकवर्षे मासद्दयें मलमासपाते ज्ञेयम् । धटस्तुला एतद्विषये ग्रीष्म प्रति माधवादिषु षट्सु इति नियमाभिधानम् । अतएव एकवर्षीया संक्रान्तमासावधिमासभानुलङ्घितमेदेनोपात्तौ तथा च काठकग्गृह्यम् । “चूड़ां मौजोबन्धनञ्च श्रग्न्याधेयं महालयम् । राजाभिषेकं काम्यञ्च न कुर्य्यादधिमासके । चूडां मौनी
For Private And Personal Use Only