________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मसमासतत्त्वम् ।
७७३ चन्द्रकम्। तुसादौनामष्टसप्तचन्द्रकन्तु लिखेत् पृथक् ॥ चन्द्र एक: पास्य वामागतिः। त्वविदां समयात व्युत्क्रमणाङ्का बोध्याः। तेन दिनविक्रमसघयाभ्यां मेषादिषट्के एव एकादशादितिथिहधिः। एवञ्च “गतेऽब्दहितये साई पञ्चपचे दिनहये। दिवसस्याष्टमे भागे पतत्येकोऽधिमासकः ॥ इति राजमार्तण्डोक्तः सप्तदशदिनाधिकाष्टमासाधिकवर्षहयेाधि मासः। स सौरे मासि सप्तदशदिनोत्तरं चान्द्रमासलङ्घनासम्भवात् सावनमानेन ज्ञेयः। तथा च विष्णुधर्मोत्तरप्रथमकाण्डम् । “सोरणाब्दस्तु मानेन यदा भवति भार्गव। साव. नेन च मानेन दिनषटकं प्रपूर्यते । सौरसंवत्सरे दिनपटकाधिक: सावनः संवत्सरो भवतीति। सौरमासाष्टका धिकवर्षहये सप्तदर्शदनानि वढन्ते। सावनक्रमेणेति पूर्वातविष्णुधर्मोत्तरोतसमानविषयतास्वेति। यत्तु पञ्चपञ्चाशदधिकनवशतशकाग्दे तुलासंक्रान्तिरमावास्यायां भूता ततो. ऽतिचारेण वृश्चिकसंक्रान्ति: प्रतिपदि पुनरपि ऋजगत्ला प्रमावास्थायां धनुः संक्रान्तिरिति दृष्टस्तुलायामधिवासोऽन्धुकभट्टेन लिखतः। पूर्वदर्शितविषये वृश्चिकस्थरव्युपसंक्रान्तमामशोषलोपोऽपि। अस्मिनब्दे वैशाखमलमासान्तरमित्यकम्। तत् सत्यं किन्तु तुलादित्यादी दृश्यमानोऽपि नायमधिमासः किन्तु उत्पातादधिमाससमानधर्मायम्। अतएव तत्र प्रतिपदि वृश्चिकसंक्रान्ती तन्मासस्य तुलास्थरव्यारब्धत्वेऽपि यांतिथिं समनुप्राप्यति “यदा वकातिचाराभ्यां सूर्यसंक्रम भवेत्। क्षत्रियाणाममुग्धारां तदा वहति मेदिनो” ॥ इति ज्योतिःशास्त्रात् वृश्चिकस्थरव्यारभाईत्वात्। तत्रानारोऽपि शङ्खवेलान्यायेन प्रत्यभिज्ञानाद्भवति मार्गशीर्षपदवाच्यता। अतिचारपदाच स्वस्थानमतीत्य चरतीति अमावास्यैव वृश्चिक
For Private And Personal Use Only