________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२००२
मलमासतखम् । तत्पूर्व मिथुन एव हरिशयनं तत् कथं माधवा दि षट्कमाने कर्कट तत्। तबाह राजमार्तण्डः। “क न्यासिंहकुलौरेषु यदा दर्शवयं भवेत्। पागामिनि तदा वर्षे कुलोरे माधवः खपत्" । माधवादित्रिकावणादिधिकाधिमामविवेचनमप्येतदर्थम् इदन्तु साईवर्षयाधिमासपातमौचित्यक्रमादुत क्वचित्तिथीनां झासबाहुल्येन दण्डषध्यधिकन्यू नदर्शनादुत्वकालन्यूनाधिककालेऽपि मलमासो भवतीति समयप्रकाशकत् । वस्तुतस्तु वैपरौत्य यतो न्यूनदण्डतिथेः प्रायिकत्वे तत्र तिथिक्षयस्य झटिल्युपलभ्यमानत्वात् खल्पकालेन तिष्यन्तर. सम्बन्धात् शौचं रविलखनप्रतोते: शीघ्रमेव मलमासो भवतीति अधिकदण्डतिर्थः प्रायिकवे तब तिधिक्षयस्य झटित्यनुपलभ्यमानत्वेनाधिकेनैव कालेन तिथ्यन्तरसम्बन्धात् विलम्बे. नैव रविलवनप्रतोचिरेणैव मलमासो भवतीति तथा च विणुधर्मोत्तरम्। “सौरसंवत्सरस्थान्ते मानेन शशिजेन तु। एकादशातिरिच्चन्ते दिनानि भृगुनन्दन । मासइये साष्टमासे तस्मान्मासोऽतिरिच्यते। स चाधिमासकः प्रोक्तः काम्यकर्मसु गर्हितः ॥ इदन्तु नियतम्। एकस्मादधिमासात्ततौयाव्द ऽधिमासान्तरमिति। यद्यपि "यां तिथिं समनुप्राप्य तुला गच्छति भास्करः। तयैव सर्वसंक्रान्तिर्यावन्मेषं न गच्छति ॥ इति राजमार्तण्डवचनात्तुलादिषणमासे तिथिहामावाहर्षे द्वादशहरिनुपपना तथापि मध्ये विषुवतो नुर्यान्यहानि तु वईयेत्। तैः सम्मयाधिको मासः यतत्येव त्रयोदश* ॥ इति यद्यपरिशिष्टवाको विषुवतोमेषतुलासंक्रान्योर्मध्ये मेषादिषण्मास एव तिथिहिता. अहर्गणने। मेषादिषल्मासे मन्दभुक्त्या सप्तदिनधिस्तुलादौ शौघ्रभुत्या दिनहयहासः इति तथा च। ज्योतिःयास्त्र "मेषादौनामाई न्दं षसां सप्ताष्ट
For Private And Personal Use Only