________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मसमासतखम् । मसमासख चान्द्रत्वाताटकाइदिवसपदयोरपि तथात्वात् तिधिवाचकत्वं तथा च विशुधर्मोत्तरम्। तिधिनैकेन दिवसचान्द्रमाने प्रकीर्तितः। अहोरात्रेण चैकेन सावनो दिवसः स्मृतः। प्रत्र सोमयागे सवनवयस्वाहोरात्रसाध्यत्वात् तत्सम्बन्धिनं सावनमिति माधवाचार्यः । सूर्यसिद्धान्ते “तिथिचान्द्रमसं दिनम्" इति। समयप्रकाशे ज्योतिष "तिथिः शशाङ्कन्दिनम्" इति एतेन विष्णुधर्मोत्तरवचनमात्रप्रदर्थिना वाचस्पतिमित्रेण चान्द्रमाने तिच्या तत्तहिनगणना सित। दिवसण्या सिधिवाचकमिखन न किञ्चित् प्रमा तहि सूर्यावलिन चतर्याम सावं. तथैव हरव्यवहारादित्युक्तं हेयं पराऽपि दिवसपदस्वारानवाचित्वापत्ते व्यवहाराकालीयपरिभाषाया वैयर्थापत्या बलवत्त्वाञ्च । तेन दिवसस्य तिथेः षष्टिमा दसहमेक रविहरति छेदयति उत्तरे छेदमित्यभिधानात्। ततव ऋतौ मासहये षष्टिनाडीच्छेदादस्तिधे
दमाकर्ष करोति। एवं चन्द्रोऽपि। एवमित्युतक्रमेय वर्षे हादशतिष्यात्मक-कासाकर्षादीरतीयानामब्दानामन्त पई बतौयं येषां ते तथा ग्रोम माधवादिषु षट्वेषु पूर्व माधवादि विकपतित पश्चाब्दान्ते तु पश्चिमं चावणादिविवपतित मनमासचन्द्रार्को जनयतः। ग्रीष्मे माधवादि पदके इति यदुवं तहसमाह मिहिरः। "माधवादिषु घटकेषु मासि दर्शवयं यदा। हिराषाढ़ः सवित्रेयः शेते तु श्रावणेऽच्युतः। द्विराषाढ़ी हिराषाढ़ादिः। श्रावणे सौरवावणे। तथा च ज्योतिषे "मिथुनस्थो यदा भानुरमावास्याहयं सभेत्। हिराषाढ़ः सविनेयो विष्णुः स्वपिति कर्कटे”। पमावास्याहयं तदन्त्य क्षणहयं सृशेत् संयुञ्जयात् न तन्मध्ये रायन्तरसंयोग इत्यर्थः। मनु कर्कटादित्रिकेऽधिमासपाते.
For Private And Personal Use Only