________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
6७०
मसमासतखम् । परत्वमाहुः । पमावास्याइयमित्यनेन उपलक्षणविशेषरभावेन पूर्वापराभ्याम् अमावास्याभ्यां परिचायितः । शुकप्रतिपदादिदन्तिकालो बोध्यते इत्यपरे। तेन पूर्वामावास्वाया उपलक्षणत्वे क्रियानन्वयित्वात तझापनामावात्। “मिथनस्थों यदा भानुरमावास्याइयं स्पृशेत् । इत्यत्रामावास्याहयामिति कर्मता न स्यात् । तस्याकों दर्शककराशौ दर्शयातिग इत्यभिधानचासङ्गतं स्यात् पूर्वामावास्याया उपक्षणत्वे पूर्वामावास्यान्तक्षणहत्तिराशिस्वः सन् सूर्योऽतिवाघ गच्छेदिति खोक्तव्याख्खाप्यनुपपन्नः स्वात्। एवमन्यान्यपि वचनानि व्याख्येयानि। गृह्यपरिशिष्टज्योति: घराशगे। “रविणा लवितो माससान्द्रः ख्यातो मलिम्बचः। तत्र यहिहितं कर्म उत्सरे मासि कारयेत्”। पराशरः। “पक्षयेऽपि संक्रान्तियदि न स्यात् सितासिते। तदा तमासविहितमुत्तर मासि कारयेत्”। पत्र लग्नमसंक्रमणच वस्तदा भवति यदा तन्मास तत्पूर्वमासान्वक्षणयोरेकराश्यवखितस्य तमासानन्तरमेव राश्यन्त्यरसंयोगः न त्वेकराशिस्थित मासव्यापनमात्र तथात्वे चतुर्दश्यामेकराशी संक्रान्तस्य प्रतिपत् प्रथमक्षणेऽपरराशौ तत्परराशी च हितौयायां प्रतिपदि वा रवेः संयोगेऽपरस्वापि मलमासता स्वात्। पतएव ज्योतिष "प्रमावास्यापरि. छिन रविसंक्रान्तिवर्जितम् । मलमासं विजानीयाहितं सर्वकर्मसु । तस्यार्को दर्शककराशौ दर्शयातिगः । अत्रैकराशिस्वार्कस्य दर्शहयातिगत्वमुखम् । एतच पूर्वोपदर्शितयोर्मासयोः पूर्वस्यैव सम्भवति न परस्य। मलमासकारणन्तु ज्योतिष। “दिवसस्य हरत्यः षष्टिभागमृतौ तदा । करोये कमहर छेदं तथैवैकञ्च चन्द्रमाः। एवमहवतीयानामन्दानामधि मासकम्। पौष जनयतः पूर्व पश्चाब्दान्ते तु पश्चिमम् ।
For Private And Personal Use Only