SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मसमासततम् । ७६० मीमांसकसिधान्तात्। एतेन क्षणचतुष्टयवादिनैयायिक मतानुसारिणा यदव दूषणन्तयमिति बाविवेकऽपि "प्रमावास्वादयं यत्र रविसंक्रान्तिवर्जितम्" इत्यत्रामावास्यापदेन तदन्तो लक्ष्यते । संक्रान्तिशब्देन क्रियाभिधीयते प्रथमा. वास्यान्त्यक्षण प्राक् क्षण एवं संक्रमणे प्रतिपदादेर्मासस्य लङ्घनं भवति तथा हि पूर्वदन्तिक्षण-प्राक्क्षणे संक्रमणे दर्शान्तक्षणे च राश्यन्तरसंयोगः पपरक्षणे च प्रतिपदारम्भे प्रतिपदादेर्मासस्य दर्शान्तहयकोडौकतस्य एकराश्यवस्थितेन रविणा लहनं भवति पूर्वदन्तिक्षणेच क्रियोत्पत्ती नैषा प्रक्रिया सम्भवतीत्युक्तम्। तन्मते तु पन्थामावास्यान्त्वक्षणे क्रियोत्पत्ती अमावास्थान्य क्षणहयस्य रविक्रिया वर्जितत्वाभावादेकराशिस्वरविणा चान्द्रमासलकानेऽपि मलमासाभावापत्तिरिष्टापत्तौ तु बतौयाब्दे मसमासपातनियमभङ्गप्रसङ्गः । पूर्वमासस्य मसमासत्वाभावेऽप्यपरस्य मिथुनादिस्थरव्यारब्धवेन हिराषाढत्वादि-प्रसव स्यादिति ततथामावास्यादयमित्यस्य पूर्वोक्ताव्याख्यायामपि प्रतिपदादेरेव यथा सन्नं भवति तथाभिहितम् प्रतो नामावास्यादित्वं तदन्तादित्व वा मासस्य तथात्वे वर्षे षसां मासानां लोप: स्यात् एकस्य दर्शस्य तदन्तस्य वा मासहयघटकत्वे दर्शान्तक्षणे संक्रान्ती पूर्वस्य परस्य च रविलचितत्वाभावे तौयाब्दे मलमासपातनियमभङ्गः स्यात् सदानी जातस्य मृतस्य वा कम्मणि मासविशेषानध्यवसायः स्थात् नानावचनसिह प्रतिपदादित्वञ्च मासस्य व्याहन्येत । गुरुचरणास्तु "देह वैपौर्णमास्यो हे प्रमावास्ये तस्मात् प्रतिपयुपवसन् यजेतापरेयुः" इति श्रुत्या ऐन्द्राग्नेययागातिथिधर्मयोगेनाजहवस्वार्थलक्षणया प्रमावास्यापदस्य शकुप्रतिपदमावास्यापरत्व संक्रान्तिपद स्यापि राश्यन्तरसंयोगरूपफल For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy