________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मसमासततम् ।
७६० मीमांसकसिधान्तात्। एतेन क्षणचतुष्टयवादिनैयायिक मतानुसारिणा यदव दूषणन्तयमिति बाविवेकऽपि "प्रमावास्वादयं यत्र रविसंक्रान्तिवर्जितम्" इत्यत्रामावास्यापदेन तदन्तो लक्ष्यते । संक्रान्तिशब्देन क्रियाभिधीयते प्रथमा. वास्यान्त्यक्षण प्राक् क्षण एवं संक्रमणे प्रतिपदादेर्मासस्य लङ्घनं भवति तथा हि पूर्वदन्तिक्षण-प्राक्क्षणे संक्रमणे दर्शान्तक्षणे च राश्यन्तरसंयोगः पपरक्षणे च प्रतिपदारम्भे प्रतिपदादेर्मासस्य दर्शान्तहयकोडौकतस्य एकराश्यवस्थितेन रविणा लहनं भवति पूर्वदन्तिक्षणेच क्रियोत्पत्ती नैषा प्रक्रिया सम्भवतीत्युक्तम्। तन्मते तु पन्थामावास्यान्त्वक्षणे क्रियोत्पत्ती अमावास्थान्य क्षणहयस्य रविक्रिया वर्जितत्वाभावादेकराशिस्वरविणा चान्द्रमासलकानेऽपि मलमासाभावापत्तिरिष्टापत्तौ तु बतौयाब्दे मसमासपातनियमभङ्गप्रसङ्गः । पूर्वमासस्य मसमासत्वाभावेऽप्यपरस्य मिथुनादिस्थरव्यारब्धवेन हिराषाढत्वादि-प्रसव स्यादिति ततथामावास्यादयमित्यस्य पूर्वोक्ताव्याख्यायामपि प्रतिपदादेरेव यथा सन्नं भवति तथाभिहितम् प्रतो नामावास्यादित्वं तदन्तादित्व वा मासस्य तथात्वे वर्षे षसां मासानां लोप: स्यात् एकस्य दर्शस्य तदन्तस्य वा मासहयघटकत्वे दर्शान्तक्षणे संक्रान्ती पूर्वस्य परस्य च रविलचितत्वाभावे तौयाब्दे मलमासपातनियमभङ्गः स्यात् सदानी जातस्य मृतस्य वा कम्मणि मासविशेषानध्यवसायः स्थात् नानावचनसिह प्रतिपदादित्वञ्च मासस्य व्याहन्येत । गुरुचरणास्तु "देह वैपौर्णमास्यो हे प्रमावास्ये तस्मात् प्रतिपयुपवसन् यजेतापरेयुः" इति श्रुत्या ऐन्द्राग्नेययागातिथिधर्मयोगेनाजहवस्वार्थलक्षणया प्रमावास्यापदस्य शकुप्रतिपदमावास्यापरत्व संक्रान्तिपद स्यापि राश्यन्तरसंयोगरूपफल
For Private And Personal Use Only