________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ಅದ
मलमास तवम् ।
प्रवर्त्तयामास तदा कालस्य गणनामपि । ग्रहानाशौनृतन् मासान् वत्सरान् वत्सराधिपान्” ॥ इत्यनेन मासत्वत्सराणां चान्द्रत्वमुक्तम् । ब्रह्मसिद्दान्तेऽपि " चैत्रसितादेरुदयाद्धानोवर्षमासयुगकल्पाः । सृष्ट्यादौ लङ्कायामिह प्रवृत्ता दिनेस" ॥ चैवसितादेवैत्रशुक्कू प्रतिपदस्तामारभ्येत्यर्थः । दिनस्तिथिभिः कृत्यरत्नाकरेऽप्येवम् ।
अथ मलमासः । ननु यथा सौर तिथिक्ष्यलाभे कर्मणि संशयः । तथा चान्द्रेऽपि मलमासे सति द्विश्चैवादिना मृततिथ्यादेर्हित्वात् पुनरपि कर्मणि संशयः स्यात् श्रचाप्याह लघुहागतः । “इन्द्राग्नो यत्र हयेते" इत्युक्ता " तमतिक्रम्यतु रविर्यदा गच्छेत् कथञ्चन । आयो मलिम्लुचो ज्ञेयो द्वितीयः प्रकृतः स्मृतः ॥ तस्मिंस्तु प्रकृते मासि कुय्यात् श्राद्धं यथाविधि । तथैवाभ्युदयं कार्यं नित्यमेकं हि सर्वदा ” ॥ यदा लं दर्शान्तमासमतिक्रम्य तत्पूर्वमासान्त्यक्षणवृत्तिराशिस्थः सन् सूर्योऽतिवाह्य गच्छेत् मासान्तरे श्यन्तरसंयोगं गच्छेत्तदाद्योऽतिक्रान्तो मासो मलिम्लुचो शेयः मलौ सन् म्लोचति गच्छतौति मलिम्लुचः अस्य मलित्वं कठशाखाश्वलायन ब्राह्मगाभ्यामग्रे स्फुटौ भविष्यति । हितोयस्तु प्रकृतः शुद्धः कर्माह - त्वात् तदेवोपपादयति तस्मिंश्चेति श्रत्रापि श्रहमित्यादिप्रदशनमात्रं वच्यमाणवचनजातात् ज्योतिषे । “श्रमावास्यादयं यत्र रविसंक्रान्तिवर्जितम् । मलमासः स विज्ञेयो विष्णुः स्वपिति कर्कटे”। अमावास्याद्दघम् श्रमावास्यान्त्यक्षणद्वयं रविसंक्रान्तिभ्यां क्रियोत्पत्तिरूपोत्तरसंयोगरूपाभ्यां यथाक्रमं वर्जितं तेन दर्शा - न्त्यचणइययोरेव क्रियोत्यत्त्युत्तरसंयोगाभ्यां यथाक्रमं संयोगे - नाधिमासः । संक्रान्तेरेकक्षणे क्रियोत्पत्तिरपरक्षणे पूर्वसंयोगनाथः उत्तरसंयोगोत्पत्तिचेति क्षणक्षये वृत्तित्वमिति
For Private And Personal Use Only