________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमास तत्त्वम् ।
७६७
जमूतवाहनोक्तं युक्तमिति तथा च "विरोधो यत्र वाक्यानां
་
प्रामाख्यं तत्र भूयसाम् । तुल्यप्रमाणसत्त्व े तु न्याय एवं प्रवर्त्तकः" इति तत्र “सा वैशाखस्यामावास्या या रोहिण्या सम्ब ध्यते इति श्रुत्या चान्द्र एवोपदेशिको शक्ति: मौरे तु लृप्त तपस्तपस्यावित्यादिश्रुत्वा पर्य्यायद्वारा शक्तिः कल्पना सा च क्लृप्तशक्तिविरोधाद्भवितुं नार्हतीति तपस्तपव्यादिरिति रयनारम्भकमासपरिचायकत्वमेव तथा च विष्णुपुराणं “मासः पचयेनोक्तो द्दौ मासावर्क जानृतुः । ऋतुवयच्चाप्ययनं द्वे अथने वर्ष संज्ञिते । तथा कर्कटादिस्थिते भानौ दक्षिणायनमुच्यते । उत्तरायणमप्युक्तं मकरस्थे दिवाकरे” दक्षिणमयनं गमनं रवेः । एवमुत्तरायणमिति । अतस्तस्याः शक्तिग्राहकत्वे प्रमाणाभावात् । एतन्मकरादिकर्कटाद्य कैपायननिरूपणं श्रौतस्मार्त्तकमर्थं धनुरकदौ सूर्य्यसिद्धान्ताभिहितोदगयनादिनिरूपणन्तु र विगत्य नुप्तारंग दिनमानादिज्ञानार्थमनयोर्न विरोधः । सौरप्रतीतिखापेक्षा चान्द्रप्रतीतिरित्यत्वापि " मोनादिस्थो रविर्येषामारम्भप्रथमचणे” । इत्यादिवाचनिकेऽर्थे लाघवानवकाशात् एतेन प्रयोगबाहुल्यात् सौर एव वाच्चो न तु चान्द्रः स्वल्पप्रयोगदर्शनादित्यपि परास्तम् अन्यथाऽचपादादिशब्दानामिन्द्रियचरणादिमात्रवाचकता स्यान्न विभो - तकरश्मयादिवाचकत्वं तदुक्तं वार्त्तिकक्वह्निः । "न चाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते । वाच्यवाचकभावोऽयमच पादादिशब्दवत् । विभीतकेऽप्यश्वशब्दो यद्यप्यल्पैः प्रयुज्यते । तथापि वाचकस्तस्य जायते शकटाङ्गवत्” ॥ शकटा चक्रवयधारकदण्डः । श्रुतौ सौरे वैशाखादिपदानामेकैकस्य बहुप्रयोगाभावाच्च व्यक्त ब्रह्मपुराणम् । “ चैत्रे मासि जगत् ब्रह्मा ससी प्रथमेऽहनि । शुकपत्ते समग्रन्तु तदा सूर्योदये सति ॥
#2
For Private And Personal Use Only