________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७६६
मलमास तत्त्वम् ।
पौर्णमास्यन्तयामे सूर्याचन्द्रमसोः सप्तमराश्यवस्थानरूपपरमविप्रकर्षनियमात् स च पुष्यकर्कटस्थे चन्द्रे धनुःस्थे रवौ न भवेत् षड़ष्टकेनावस्थानात् किन्तु मकरस्थे रवौ सम्भवति तत्र सप्तमेनावस्थानात् ततश्च सा व्युत्पत्तिश्चान्द्र एव पौषे न तु सौरे 1 तथा चान्द्र एव मास: पौषः एवं माघादिषु ज्ञेयम् । अतएव लघु हारीतेन प्रथमतः पौषमाघाद्यमेव हौत्युक्तं न च चैत्रादोति पोषमाघाश्विनेषु सोरेषु सर्वथा योगासम्भवात् चैत्रादो कदाचित् सौरेऽपि योगासम्भवात् तर्हि उक्तयोगाद्यौगिक चैत्रादिशब्दोऽस्तु किं मौनस्थरविप्रारब्धेत्यादिना रूढ़िकल्पनया मैवम् अन्त्योपान्त्या वित्याद्युक्तप्रकारेण रोहिण्यादी योगस्य व्यभिचारात् । न च तदत्यन्ताभावाभावरूपयोग्यतावशादपच अपि सूपकारः पाचक इतिवत् प्रत्रापि तथास्त्विति दोचितां युक्तम् इति वाच्यं व्यक्तिभेदेन कृत्तद्वितवाच्यायोग्यताभावात्तत्र योगकल्पनन्तु उदात्तादिखरसभेदज्ञापनाय यदुक्त भट्टपादैः " यत्रार्थस्य विसंवादः प्रत्यक्षेणोपपद्यते । स्वरमंस्कारमात्रार्था तब स्वात् पाणिनिस्मृतिः ॥ अथ सा वैशाखस्या
तत्र
मावास्या या रोहिण्या सम्बध्यते” इति श्रुतवैशाख एक एव चान्द्रः श्रोतः सौरास्तु माघादयो द्वादशैव श्रौतास्तथा च श्रुतिः । " तपस्तपस्यौ शैशिरावृतुः मधु माधवश्च वासन्तिकाष्टतुः शुक्रश्च शुचिश्च ग्रैष्माहृतुः । श्रथैतदुदगयनं देवानान्दिनम् ॥ नभाश्च नभस्यथ वार्षिकावृतुः इषय ऊर्ज शारदामृतुः सहाय सहस्यच हैमन्तिकातृतुः प्रथैतद्दक्षिणायनं देवानां रात्रिः” इति । अत्रायनस्य सोरत्वेन तदुघटक: तपतपस्यादीनामपि सौग्परतेति । अतो भूयसामनुरोधेन वैशाखादयः सौरवाचिनोऽवधाय्र्यन्ते मौनस्थरविप्रारब्ध त्यादौ सौरागमसापेक्षा चान्द्रावगतिरिति सोर एव मुख्य इति
For Private And Personal Use Only