SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । महा मलमासतत्त्वम् । संवत्सरपदार्थानभिरेव तत्रान्यथा व्याख्यातं ज्येष्ठानक्षत्रयुक्ता यदि ज्येष्ठौ पूर्णिमा संवत्सरे स्यात् तदा महाज्य ठो भवति संवत्सरस्तु संवत्सरपरिवत्सर इत्यादि पञ्चविधवारेषु वत्सरविशेष इति । तत्र ज्येष्ठ इत्यस्य संवमरविशेषेण स्यानर्थ क्यात् । एतेन तदृष्ट्वा कैश्चित् संवत्सरे यदि स्यात्विति परिकल्पा पठिमिति तडेयम् । तथा चातसागरे हादशवर्षफलप्रस्ताव क्रमशो विष्णुधर्मोत्तरवृद्ध गायं. वराहसंहितावचनानि "ज्य ठामूलोपगे जौवे वर्ष स्वाच्छकदैवतम् । पौड़ाकर धर्मभृतां सम्यक् श्रेष्ठमाहौभृताम् ॥ ज्येष्ठमूले च नक्षत्रे चरद्यदि वृहस्पतिः। ऐन्द्रः संवत्सरः स स्यात् सवभूताशिवप्रदः । शक्दैवतं ज्यं ठं वर्षे ज्येष्ठायाः शक्रदैवतत्वात्। एवमैन्द्रोऽपि “ज्य ठे जातिकुलश्रेणिश्रेष्ठानृपाः सर्वधर्मज्ञाः । “पौद्यन्ते सर्वधान्यानि हित्वा कङ्गशमौजानि"। शमौ शिम्बा तत्प्रभवमुद्रक लायादौनि। "माषादयः शमौधान्ये शूकधान्ये यवादयः” इत्यमरः। शेषवचनं कवचिन्तामणापि इत्यच चैत्रादौनां वर्षवाचित्वात् तयाहत्तवे सङ्कल्पबाक्येऽप्य मुके मासौत्य च्यते । एवं पक्षपदं तिथि पदञ्च शुक्लगुणहितौयादिसंज्ञकानां व्याहत्तये। अतएव भविष्यपुारगादी "माघे मासि सिते पक्षे सप्तमो कोटिभास्करा"। इत्युक्ताम् प्रतो माघशुक्लसप्तम्यामित्यादिवाक्यरचना मैघिलानां हेया। विद्याकरवाजपेयनापि विहिताविहितत्वसन्देहे क्रममावविरोधिरूपादविहितकरणादिहिताकरणऽपि महान् दोष इति करणमेव न्यायमित्यु लम् । तदस्तु प्रवतमनुसगमः । न च सोऽपि पोषमाघादी तादृशी व्यत्पत्तिः सम्भवति । पुष्यमधादियोगस्य सौर पौर्णमास्यामसम्भवात्तथा च गोभिलः । "सूर्याचन्द्रमसाय: परो विप्रकर्षः सा पौर्णमासौ” इत्यत्र For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy