SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७६२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I मलमास तत्त्वम् । गोभिलसूत्राच्चन्द्रार्कयोरेक राश्य व स्थानममावास्येति वृषस्थरवावेव रोहिणीयुक्तामावास्यायाः सम्भवात् । कृत्यचिन्तामणौ व्यासः । “मौनादिस्थो रविर्येषामारम्भप्रथमचणे । भवेत्तेऽब्दे चान्द्रमासाद्या द्वादश स्मृताः । येषां शुक्लप्रतिपदादि दर्शान्तानाम् आरम्भप्रथमचणे श्राद्यक्रियाद्यसमये मौनमेषादिस्थो रविर्भवेत् । ते वर्षे चान्द्रमासाचे चवैशाखादि द्वादशसंज्ञकत्वात् दादश स्मृताः । न पुनर्मलमासेऽपि संज्ञान्तरम् । feng seaादिरिति त्वयोदशापि द्वादशसंज्ञका इति व्यासे - नोपदेशिको शक्लादि मासे चैवादि शक्तिरभिहितेति । तदुक्तं “शक्तिग्रहं व्याकरणोपमान कोषाप्तवाक्यादा वहारत । वाक्ा स्य शेषाद्दितेवेदन्ति सानिध्यतः सिद्धपदस्य वृड्डा: " । अतएव " षट्या तु दिवसैर्मासः कथितो वादरायणैः” । इति एकलक्षणशालित्वे न मौणमेकत्वमुक्तं मलमासेऽपि वसन्तादेर्मासइयात्मकत्वार्थम् । चातुर्मास्यादि व्रतान्तरालिक मलमासकर्त्तव्यत्वार्थञ्च न तु वास्तवमेकत्वार्थं श्रुतिस्मृतिविरोधात् । तथा च श्रुतिः " द्वादशमासाः संवत्सरः कचित्रयोदश मासा: संवत्सरः” इति त्रयोदशेत्यधिमा से स्मृतिः । "यस्मिन्रब्द द्वादशैकश्च यव्यः" इति । यत्र्यो मास इति यव्या मासाः स्वमेकः संवत्सर इति शतपथश्रुत्वा यव्यस्वमेकशब्दयोर्मास वर्षपर्यायोक्ता | यत्तु नृसिंहपुराणम्। “पञ्चमासान् हरौ सुप्ते देशे तत्व भयं भवेत् । ब्रह्महा च भवेद्राजा संग्रामे भयमाप्नुयात्” इति । तस्मिन्मिथुनार्क मलमासपाते तस्याप्याषादत्वात् तव हरिशयने सति दोषाभिधायकं तेन तत्र कर्कटे प्रकृताषाढ़ एवं हरिशयनम् । “तत्र यविहितं कर्म उत्तरे मासि कारयेत्” इत्येकमूलत्वात् । यत्र तु मिथुनार्के हरिशयन' तत्र कर्कटादौ मलमासपाते पञ्चमासत्वेऽपि न दोषः । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy