SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मसमासतत्त्वम् । चान्द्राषाढ़ादिष्वेव शयनादि विधानात् । तथा च मत्सर पुराणम् । “शेते विषणुः सदाषाढ़े भाटे च परिवर्तते । कार्तिके परिबुध्येत शलपक्षे हरदिने । सौरपरत्वे कर्कटादि शयनादौ सदेत्यनुपपत्तेः । ततश्च व्यासवचनान्मौनस्थरविप्रारब्धशक्लप्रतिपदादिदर्शान्तश्चैत्रो मास इति एवं वैशाखादिरपि । एतेन मौनस्थरविप्रारब्धादीनां गुरुत्वान्मौनस्थरव्यादौनां लघु. वात् “नाटहौतविशेषणा बुद्धिर्विशेथे चोपजायते” इति न्यायाच सौर एव शक्तिरिति निरस्त वचनस्य नातिभार इति न्यायात्। अतएव प्रमाणवन्त्यदृष्टानि कल्पयानि सुबइन्य. पौत्युक्तम् प्रतएव सौर कृष्णप्रतिपदादि पौर्णमास्यन्ते दायचैत्रादि पदप्रयोग: सगौख्या लक्षणया वा बेदितव्य इति चान्द्रवदुभयनोपदेशिकशोरभावात् एवं नानार्थतापि न तथा चान्द्र एव चैत्रादिपदानां शक्तौ नक्षत्रेण युक्तः कालः। सास्मिन् पौर्णमासौति संज्ञायामिति सूत्राभ्यां पाणिनेः खरसोऽवगम्यते। अतएव जयादित्येन परसूत्रे दशरात्रादि व्याहत्त्वर्थ मासाईमाससंवत्सराणाम इयं संजेति अभिधाय पौषमाषः पौषोऽईमासः पौषः संवत्सर इत्युदाहृतम् एतत्समय प्रकाशकतापि लिखित तत्र पुष्ययुक्ता पोर्णमासौ पोषो सास्मिन् मासे इति पौष एवं माघादिः अभिधानच "पुष्थयुक्ता पौर्णमासौ पोषौमासे तु यत्र सा नाम्ना सपोषा माघाद्याश्चैवमेकादशापरे”। एवमईमासेऽपि संवत्सरे तु विशेषो वराहसंहितादैवज्ञमनोहरकत्यांचन्तामणिषु नक्षवेण सहोदयमस्त याति येन सुरमन्त्रोतमन्न वक्तव्यम् वर्ष मासक्रमेगैव। वर्षाणि कार्तिकादौनि भाग्नेयायानुयोगौनि क्रम. शस्त्रिभञ्च पञ्चममन्त्यमुपान्त्यञ्च विज्ञेयम्। नक्षत्रेण गुरुभुज्यमाननक्षत्रेण भाग्नेयं कृत्तिका। पञ्चम फाल्गुनं वर्षम् For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy