________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
७६१
अतएव महवार्त्तिकेनापि मे हेतुवनिगद्यन्ते हिशब्दादिभिर्नतु परमार्थतव प्रत्युक्तम् । एव यद्यपि " खताहनि तु कर्त्तव्यं प्रतिमासन्तु वारम्" । इत्यादिवचमोपात्तेषु मासिकश्राईषु तत्तन्मासोयतत्ततिथिविशेषविहितकर्मसु च हेतुवचिगदचिन्तनौय: दर्यादेस्तु वचनानुपात्तत्वात्राकाङ्गावसर इति । अतः सांवत्सरं श्राहमिति प्रदर्शनमात्रं तेन मासिकश्राह जन्मतिथि सत्यतत्तन्मासौय तत्तत्तिथि विशेषविहितकर्माण्येम्वेष्यं तत्र शकादेरविशेषात् पुनरनध्यवसायः स्यात् तत्रिरासार्थमाह पौषमाघा यमेव होति सपौषादिः कौहक् तस्य चान्द्रे वा कथं भक्तिरित्य वाह यतस्तव विधानेन शास्त्रेण तश्च इन्द्राग्नी इत्याद्युक्तमेवेतिश्राद्धविवेकक्कत् तत्र मनोरमं लघुहारौतोक्तौ तदुक्तवाक्यान्तरस्य हेतुत्वकल्पनाया अन्याय्यत्वात् । किन्तु विधानेन श्रुत्यादिना तथाच श्रुतिः । " सा वैशाखस्यामावास्या या रोहिण्या सम्बध्यते" इति । " पत्राश्विन्यथ भरणौ बहुलापादतश्च कीर्त्तितो मेषः । वृषभो बहुला शेष रोहिण्यञ्च मृगशिरसः । मृगशिरसोऽई चार्द्रा च पुनर्वसोखांशकास्त्रयो मिथुनम् । पादः पुनर्वसोरन्त्यः पुष्योऽश्लेषा च कर्कटः । सिंहोऽथ मघा पूर्व - फल्गुनीपाद उत्तरायाः । त छेषं हस्ता चित्राईञ्च कन्यकाख्यः । तौलिनि चिवाईं खातोपादत्रयं विशाखाः । भलिनि विशाखायाः पादस्तथानुराधान्विता ज्येष्ठा । मूलं पूर्वाषाढ़ा प्रथमस्वाप्युत्तरांशको धन्वौ । मकरस्तत्परिशेष ं श्रवणापूर्वं धनिष्ठाईम् । कुम्भोऽथ धनिष्ठाई शतभिषापादत्रयं पूर्वायाः । भाद्र पदाशेषस्तथोत्तरारेवतौमौनः” इति। राजमार्त्तण्डोक्त वृषराशिभोग्य रोहिणौन क्षत्रयुक्तामावास्या वैशाखस्येति प्रतिपादयन्ती श्रुतिश्चान्द्र एव शक्ति वोधयति सौरवेशाखे तदसम्भवात् । तथा हि "सूर्याचन्द्रमसोर्यः परः सन्निकर्षः सामावास्या" इति
For Private And Personal Use Only