________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७६०
मलमासतत्त्वम् । श्राई कर्तव्यं मासचिड़ितम् ॥ मासचिकन्तु कर्तव्य पोषमाघाद्यमेव हि। यतस्तत्र विधानेन स मास: परिकीर्तितः । चान्द्रग्रहणे हेतुवनिगदमाह यतः सूर्यः कालवशाञ्चक्रवत् गतेमन्दत्वामन्दत्वाभ्यां गच्छत् तथा च एकराशिमुपभुनानो रविर्मेषादी मन्दगत्या कामप्येकां तिथिं हिस्मृशति तुलादौ शौघ्रगत्या कामप्य कां तिथिं न स्पृशति पति पूर्वन संशयः । उत्तरत्र कर्मणो लोप: स्यादतो मासचिह्नितं शक्लादिमासचिह्नितं कर्तव्यम् प्रब एकस्यास्तिथेहि त्वलोपयोरभावात् अथातः शुक्लादित्व कुत इति चेत् लघुहारौतेनैव इन्द्राग्नौत्यादिना निरुपपदमासशब्दस्य शुक्लादौ सङ्कतमभिधाय चक्रवदित्यभिधानात् एतेन "पार्वण त्वष्ट का श्राद्धे चान्द्रमिष्टं तथाब्दिके इति पारस्करौये पार्वणादिसाइचात् प्राब्दिकश्रादमपि कृष्णादिमासेनेति पाशात्यमतं निरस्तम्। हेतुवन्निगदाधिकरणन्तु प्रमाणलक्षणे यथा हेतुर्वागयते इति हेतुवन्निगदः शूर्पण जुहोति तेन धनं क्रियते इति अयते । अन हिशब्द श्रुतेः स्तुती च लक्षणाप्रसङ्गादनकरण त्वं शूर्प होमे हेतुरद्दिष्टः तथा च यद् यदनकरणं दादि तेन तेन होतव्यमिति प्राप्राधान्तः शूर्पस्य होम करणत्वं हतीयया श्रुत्याऽवगम्यते विध्यर्थस्य च न हेलपेक्षा तस्मात् शूर्पस्तुतिः । यत्तु हेतौ हिशब्द श्रुतिरिति तब न हि साक्षाादिना शक्यमनं कर्तुम् अथ शक्यं प्रणाल्या कथं तहिं श्रुतिः प्रवर्तिता हेतुवचनस्यानपेक्षप्रवर्तकवाक्यस्यैव श्रुतिता। तथा चाभिधातुं पदेऽन्यस्मिन् निरपेक्षरवाश्रुतिरिति । ननु शूर्पस्तुतावपि लक्षणा स्यात् । न हि तेनापि साक्षादनं क्रियते वाढं स्तुतिर्हि अनुवादकत्वाद् यथा प्राप्तलक्षणां सहेत। न विधिरपूर्वार्थकखात् । ततवान बन्यतुपलिखनं तत्प्रमादकतमिति मन्तव्यम्
For Private And Personal Use Only