________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७५८
मलमासलत्त्वम् । अवशिष्टानि रात्रिसम्बन्धौनि जात्वा प्राधन्तलग्नमानयुतामध्यलग्नपञ्चमानदिनराविमानान्यवधार्य प्रातःकालविभागादिनिणयः । अतः सावनसंवत्सरेण एकदिनाधिकवत्सगे नाक्षत्रो भवतीत्यनयोमदः । नाक्षत्रमासफलन्तु। आयुर्दाये स्मृतं प्रार्नाक्षत्र षष्टिनाडिकम्” इति तददिति त्रिशता एवं यत्किञ्चिविंशत्तिथ्यात्मकोऽयं मासशब्दः प्रयुक्तः स "एकाहन तु षण्मासा यदा स्युरपि वा विभिः । न्यूनाः संवत्सरचव स्थातां पाण्मासिके तदा" ॥ इति कात्यायनेनोक स्य “पारमासिकाब्दिके श्राद्दे स्यातां पूर्वेधुरेव ते। मासिकानि स्खकोये तु दिवसे हादशापि छ" इति हेमाद्रिमाधवाचार्यकृतपैठौनस्युक्त वचनस्य च विषये गौणमासपरिचायकः। पूर्वोक्तयुक्त्या शुक्ल प्रतिपदादेरेव मासशब्दाभिधेयत्वात् स्खकोये दिवसे मृताहे एवं पूर्वतिथौ पाण्मासिकाब्दिकविधानात् एकाहेन तु पाण्मामा इत्यत्रापि तथाथत्वात् पूर्वमततिथिं विहायापरमृतिथिमादाय मासवर्षगणना प्रसिद्धा। अतएवाधिकरणस्य कर्मत्वविवक्षया प्रागुतातमधौष्ट इत्यादिसूवेण मासिकाब्दिकपद-. सिद्धिः निमित्तसप्तम्यान्तु तदसम्भवात् न तथा एतेन पूर्वमृततिथिमादाय मासवर्षगणनेन मृतिथेः पूर्वतिथिं विहाय तत्पूर्वदिने मैथिलानां यत् पाण्मासिकदयकरणन्तद्देयमिति सिद्धान्तचिन्तामणो चान्द्रे मासि अन्यथा व्युत्पत्तिर्दर्शिता यथा। "मस्यन्ते परमौयन्ते खकालाहहिहानितः। मास एते स्मृता मासास्त्रिंशत्तिथिसमन्विता:" मासश्चन्द्रस्य वृद्धिक्ष. याभ्यां वकालाचन्द्रसम्बन्धि काला मस्यन्त इति मामा: । तस्मात् लप्तयोगदयालघुहारौतोतात् मासादिमध्यसमाप्ति कीर्तनात् प्रयोगोपाधिसहकतान्यासपदस्य दर्शान्त एव मुख्यत्वं सौरादिषु लक्षणया गोण्या वा प्रयोगोपपत्तेन रूदिशक्तिकल्पनेति । तदुक्तं
For Private And Personal Use Only