________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतवम् ।
७५७
संखिता परमा माया देहिनां देहधारियो । श्रमादिपौर्णमास्यन्ता या एव शशिनः कलाः । तिथयस्ताः समाख्याता: षोड़शैव वरानने” । चन्द्रमण्डलस्य षोड़शभागेन परिमिता देहधारिणौ श्राधारशक्तिरूपा अमानाम्म्रौ महाकला प्रोक्ता क्षयोदयरहितत्वानित्या स्रक्सूत्रवत् सर्वानुस्युता तदन्याः पञ्चदशकलाः पौर्णमास्यन्ताः प्रतिपदादितिथिविशेषरूपा इति षोड़शैव कलास्तिथय इति सिद्दान्तशिरोमणौ । “तन्यन्ते कलिका यस्मात्तस्मात्तास्तिथयः स्मृताः । कलिकाः कलाः । सूर्यसिद्धान्ते । " नाडीषष्ट्या तु नाचत्रमहोरात्र प्रचचते । तचिंशता भवेन्मासः सावनोऽर्कोदयैस्तथा ॥ ऐन्दवस्तिथिभिस्तद्दत् संक्रान्त्या सौर उच्यते ॥ तत्रिशता नाचवदिनविंशता मासो नाचत्रमासः । तथा विंशताकोदयैस्तु राशिविशेषावस्थानवशेन लग्नस्य यावन्ति पलविपलानि रविभोग: स्वात् तदधिकषष्टिदण्डः सावनमहोरावं भवतीति तथा च सिद्धान्त सन्दर्भे "सावमं दण्डाः षष्टिरहः खलग्नखगुणांशाच्यास्तदैनम्भवेत्” दण्डाः षष्टिस्वलग्नखगुणांशाच्याः सावनमहस्तदैनञ्च तेन सावनेनयोः पय्यायता । ऐनमित्यनेन खलग्नमित्यव स्वपदेन रविभुज्यमानं प्रतौयते । खगुणांशास्त्रिंशांग प्रथमान्त तृतीयान्तपदैर्लग्न दण्ड- पलान्याह दौपिकायाम् । "रामो गवेदैर्जलधिस्तु मैत्र र्बाणो रसैः पञ्चखसागरैश्च । बाणः कुवे दैर्विषयोऽयुग्मः क्रमोत्क्रमान्मेषतुलादिमानम्” लग्नानां दिनभोगस्तु लग्नदण्डपलानि द्विगुणौकृतानि पलविपलरूपाणि पार्गिकाणि विशद्दिनन्यूनाधिकवशात् किश्चिदधिकन्यूनानि च ततच दिनं दिनं यानि यानि भुक्तानि तानि ख्युदय लग्नस्य रात्रिशेषप्रविष्टानि अवशिष्टानि दिवसोयानि । एवं तत्सप्तम लग्नपलविपलानि दिनशेषप्रविष्टानि
I
६४
For Private And Personal Use Only