________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् । विरोधे न्याययुक्तस्य प्रामाण्यमाइ भविष्यपुराणम्। “मृत्य. थेन विरोधे हि अर्थशास्त्रस्य वाधनम्। परस्परविरोधे तु न्याययुक्त प्रमाणवत्" ॥ अर्थशास्त्रस्य मन्वादिप्रणीतराजनीत्यादिविषयस्य यदाह। “नागमन्तु यक्त पित्रा पूर्व तरैस्त्रिभिः। न तच्छ क्यमपाकत्तुं क्रमात्रिपुरुषागतम् । पित्रा पूर्वतरैः पितरमादाय पूर्वतरैरित्यर्थः। "अनागमन्त यो भुङ्क्तो बन्यब्दशतान्यपि। चौरदण्डन तं पापं दण्डयेत् पृथिवीपतिः' । इत्यनयोधर्मशास्त्रार्थशास्त्रयोविप्रतिपत्ती धर्मशास्त्रेण दण्ड विधायकमर्थशास्त्र वाध्यते ततव अर्थशास्त्रस्य त्रिपुरुषोयेतरपरत्वेन सङ्कोचः। वृहस्पतिः । "माहर्ता शोधयेद्भक्तिमागमञ्चापि संसदि। तत्सुतो भक्तिमेकैकां पौत्रादिषु न किञ्चन"। भुतिशोधनमाह कात्यायनः । "सागमो दीर्घकालच निश्छिद्रोऽन्यतगेनिभातः। प्रत्यर्थि. सविधान पञ्चाङ्गो भोग इष्यते । पिपौरुष विशेषमाह व्यासः । “प्रपितामहेन यदभुक्त तत्पुत्रेण विना च तम्। तो विना तस्य पित्रा च तस्य भोगस्त्रिपौरुषः”। इति प्रसङ्गादुक्तम्। वर्द्धमानोपाध्यायधृत ज्योतिर्वचनम्। “एकातिथि: कापि तदादि भूतातिधिस्ततौयेति तिथिप्रबन्धः। मासः सचान्द्रस्तिथिनानि यमाञ्चान्दी कलामाप्य सदा प्रवृत्तः । एकातिथिः प्रतिपत् तदातिभूता पञ्चदशौ यदि तौया भवति तदा प्रतिपदादिपञ्चदश्यन्तस्त्रिंशत्तिथिसमुदाय एको मासः एवं हितौयादि प्रतिपदन्तस्तृतीयादि हितोयान्त इति तस्य चान्द्रले हेतुमाह यस्माचान्द्रों कलां इक्षियाहत्वेन प्राप्य तिथिनाम्नि तिथिसमुदायात्मके प्रवृत्तस्तिथेरेकैककलाक्रिया. रूपत्वात् तथा च हेमाद्रिकालमाधवौययोः स्वान्दे प्रभासबडम्। प्रमा षोड़शभागेन देवि पोखा महाकला।
For Private And Personal Use Only